कदाचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचार¦ mfn. (-रः-रा-रं) Wicked, abandoned, following evil practices. E. कत् for कुत्, आचार observance. [Page153-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचार/ कद्--आचार m. bad conduct

कदाचार/ कद्--आचार mfn. of bad conduct , wicked , abandoned W.

"https://sa.wiktionary.org/w/index.php?title=कदाचार&oldid=494664" इत्यस्माद् प्रतिप्राप्तम्