कद्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रुः, पुं, (कद् + रुः ।) पिङ्गलवर्णः । तद्वति त्रि । इत्यमरः । १ । ५ । १६ ॥

कद्रुः, स्त्री, (कद् + रुः । यद्वा मृगष्वादित्वात् साधुः ।) नागमाता । इति मेदिनी ॥ सा तु दक्षकन्या कश्यपपत्नी च । इति पुराणम् ॥ (यथा, रामा- यणम् । ३ । २० । २९ । “रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनस्तथा । सुरसाऽजनयन्नागान् राम ! कद्रुश्च पग्नगान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।5

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु¦ पु॰ कद--रु।

१ पिङ्गलवर्णे।

२ तद्वति त्रि॰
“प्राजा-पत्यं कद्रुभालभेत” तैत्ति॰

२ ,

१ ,

४ ,

२ ,

३ कर्वुरवर्णे पु॰

४ तद्वति त्रि॰
“वासः कृष्णशं कद्रु” कात्या॰

२२ ,

४ ,

१२ ,
“कद्रुकर्वुरं वासः” संग्रहव्या॰। संज्ञायामूञ्। कद्रू

६ नागमातरि दक्षप्रजापतेः कन्याभेदरूपे कश्य-पपत्रीभेदे स्त्री
“कद्रूस्तु सुषुवे नागान्” भा॰ आ॰। काद्रवेयशब्दे विवृतिः।
“प्रजज्ञिरे महाभागा दक्ष-कन्यास्त्रयोदश। अदितिर्दितिर्दनुः काला दनायुः सिं-हिका तथा। क्रोधा प्रधा च विश्वा च विनता कपिलामुनिः। कद्रूश्च सनुजव्याघ्र! दक्षकन्यैव भारत” भा॰आ॰

६५ अ॰।
“लोका भारतशार्दूल! कश्यपस्य निबोधमे। अदितिर्दितिर्द्दनुश्चैव अरिष्टा सुरसा खशा। सुरभि-र्विनता चैव ताम्रा क्रोधवशा इरा। कद्रुर्मुनिश्च राजेन्द्र!ताखपत्यानि मे शृणु भा॰ हरि॰

३ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु¦ mfn. (-द्रुः-द्रुः-द्रूः-द्रु) Tawny. f. (-द्रूः) The wife of CASYAPA the saint, and mother of the Na4gas or the serpent race, inhabiting the regions below the earth. m. (-द्रुः) Tawny, (the colour.) E. कम् to desire, डु affix, and र inserted; the final of the radical is irregularly changed to द; fem. affix ऊञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु [kadru], a. [कद्-रु] (-द्रु or -द्रू f.)

Tawny.

Variegated, spotted.

द्रुः The tawny colour.

The variegated colour. -द्रुः, -द्रूः f. Wife of Kaśyapa and the mother of the Nāgas. -Comp. -पुत्रः, -सुतः a serpent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु mfn. ( etym. doubtful ; fr. कव्Comm. on Un2. iv , 102 )tawny , brown , reddish-brown TS. Ka1tyS3r. etc.

कद्रु m. tawny (the colour) W.

कद्रु f( उस्, ऊस्). a brown सोम-vessel RV. viii , 45 , 26

कद्रु f( उस्, ऊस्). N. of a daughter of दक्ष(wife of कश्यपand mother of the नागs) MBh. BhP. etc.

कद्रु f( ऊस्). a particular divine personification (described in certain legends which relate to the bringing down of the सोमfrom heaven Page248,2 ; according to the ब्राह्मणs , " the earth personified ") TS. vi S3Br. iii , vi Ka1t2h. etc.

कद्रु f( ऊस्). N. of a plant (?).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद्रु वि.
पिङ्गल-बभ्रु, रक्ताभ भूरा, (वात्यस्तोमव्रात्यधनानि-- --वासः कृष्णशं कद्रु), का.श्रौ.सू. 22.4.14।

"https://sa.wiktionary.org/w/index.php?title=कद्रु&oldid=494669" इत्यस्माद् प्रतिप्राप्तम्