कन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन, ई ञि प्रीतौ । गतौ । द्युतौ । इति कविकल्पद्र- मः ॥ (भ्वां--परं--अकं--सकं च--सेट् ईदित् ।) ई ञि कान्तोऽस्ति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन¦ प्रीतौ अक॰ गतौ सक॰ भ्वा॰ पर॰ सेट्। कनति अकनीत्-अकानीत् चकान। प्रनिकनति। ईदित्। कान्तः। ञी-दित् वर्त्तमाने क्त। कान्तोवर्त्तते। कान्तिः। कननम्।
“अविक्रीतो अकानिषं पुनर्यन्” ऋ॰

४ ,

२४ ,

९ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन(ई ञि)ञिकनी¦ r. 1st cl. (कनति)
1. To shine.
2. To desire or love.
3. To go or approach.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन mfn. (substituted for अल्प, " little , small " , in forming its comparative and superlative See. below ; See. कण; according to Gmn. fr. कन्, " to shine , be bright or merry " , originally meaning " young , youthful ").

"https://sa.wiktionary.org/w/index.php?title=कन&oldid=494675" इत्यस्माद् प्रतिप्राप्तम्