कनकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनकम्, क्ली, (कनति दीप्यते इति । कनी दीप्तौ + कृञादिभ्यो वुन् ।) स्वर्णम् । इत्यमरः । २ । ९ । ९४ ॥ (यथा, मेघदूते । २ । “तस्मिन्नद्रौ कतिचिदबला विप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनकम् [kanakam], Gold; कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते Ś.3.12; Me.2,39,67.

कः The Palāś tree.

The Dhattūra tree (several other plants as गुग्गुळ, चन्दन, चम्पक &c.)

Mountain ebony. -Comp. -अङ्गदम् a gold bracelet. -अचलः, -अद्रिः, -गिरिः, -शैलः epithets of the mountain Sumeru; अधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् Bv.2.9. -अध्यक्षः the treasurer. -आह्वः the धत्तूर tree. (-ह्वम्) = नागकेशर. -आलुका a golden jar or vase.-आह्वयः the Dhattūra tree. (-यम्) a flower. -कदली A species of plantain; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79. -कारः A goldsmith. -क्षारः borax. -टङ्कः a golden hatchet. -दण्डम्, -दण्डकम् (golden-sticked) the royal parasol. -दण्डिका a golden sheath for a sword &c.; Mu.2. -निकषः a streak of gold (rubbed on a touch-stone). -पट्टम् Gold brocade cloth; पीतं कनक- पट्टाभं स्रस्तं तद्वसनं शुभम् Rām.5.15.45. -पत्रम् an earornament made of gold; जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या Ch. P.1. -परागः gold-dust. -पर्वतः The mountain Meru; Mb.12. -पलः a kind of fish. (-लम्) a weight of gold (equal to 16 Maṣakas or about 28 grains). -प्रभ a. bright as gold. (-भा) the महाज्योतिष्मती plant. -प्रसवा the स्वर्णकेतकी plant. -भङ्गः a piece of gold. -रम्भा the स्वर्णकदली plant.

रसः a yellow orpiment.

fluid gold. -शक्तिः N. of Kārttikeya. -सूत्रम् a gold necklace; काक्या कनकसूत्रेण कृष्णसर्पो विनाशितः Pt.1.27. -स्थली 'a land of gold', gold mine.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Raudram metal, dear to पितृस्. Br. III. 1. ६०; ११. 5.

"https://sa.wiktionary.org/w/index.php?title=कनकम्&oldid=427218" इत्यस्माद् प्रतिप्राप्तम्