कनिष्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्कः [kaniṣkḥ], N. of a celebrated ancient king in India in the first century A. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्क m. N. of a celebrated king of Northern India (whose reign began in the first century of our era and who , next to अशोक, was the greatest supporter of Buddhism ; his empire seems to have comprised Afghanistan , the Panjab , Yarkand , Kashmir , Ladak , अग्र, Rajputana , Gujarat , and Sindh) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=कनिष्क&oldid=259416" इत्यस्माद् प्रतिप्राप्तम्