कनिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठः, त्रि, (अतिशयेन युवा अल्पो वा । इष्टन् । कनादेशश्च ।) अतियुवा । अल्पः । पश्चाज्जातः । तत्पर्य्यायः । जघन्यजः २ यवीयान् ३ अवरजः ४ अनुजः ५ । इत्यमरः । २ । ६ । ४३ ॥ कनीयान् ६ कन्यसः ७ यविष्ठः ८ । इति तट्टीकासारसुन्दरी ॥ (यथा, मनुः । ९ । ११३ । “ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्” ॥ शिवः । यथा, महाभारते । १३ । १७ । १३१ । “पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठ पुं।

कनिष्ठभ्राता

समानार्थक:जघन्यज,कनिष्ठ,यवीय,अवरज,अनुज

2।6।43।2।2

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठ¦ त्रि॰ अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः।

१ अतितरुणे

२ अत्यल्पे।

३ अनुजे{??}स्त्री।

४ दुर्वलाङ्गलौ[Page1646-a+ 38] अल्पाङ्गुलौ (कडेआङ्गल) स्त्री मेदि॰।

५ कनिष्ठस्य भा-र्य्यायां

६ अल्पवयस्कायां स्त्रियाम् स्त्री। तत्र पुंयोगलक्षणंङीषं वयोवाचिलक्षणं ङीयं च बाधित्वा अजादि-पाठात् टाप्।

७ नायिकाभेदे सा च रमसञ्जर्य्यां धीरा-ऽधीराधीराधीराभेदेन त्रिविधेति विभज्य परिणीतत्वेसति भतृंन्यूनस्नेहा कनिष्ठेति लक्षयित्वा धीराधी-रादिज्यष्ठकनिष्ठयोरुदाहरणमुक्तम् तत्र धीरे ज्येष्ठा-कनिष्ठे यथा
“एकस्मिन् शयने सरोरुहदृशोर्विज्ञायनिद्रार्त्तयोरेकां पल्ववितावगुण्ठनवतीमुत्कन्धरीं दृष्ट-वान्”। अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ताङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं कॢप्त-वान्। अधीरे ज्येष्ठाकनिष्ठे यथा
“अन्तः कोपकषायितेप्रियतम पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदनामेकां समायोजयन्। अर्द्धोन्मीलितलोचनाञ्चलचमत्का-राभिरामाननां स्मेराभाधरपल्लवां नवबधूमन्यां समालि-ङ्गति”। घीराधीरे ज्येष्ठाकनिष्ठे यथा
“धैर्य्याधैर्य्यपरि-ग्रहग्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान्। एकस्याः कलयन् करे प्रथम-तोरत्नं परस्याःप्रियो हस्ताहस्तिमिषात् स्मृशन् कुचतटीमानन्दमाविन्दति”।

८ अत्यल्पपरिमिते त्रि॰।
“गायत्री छन्दसां कनिष्ठा
“तैत्ति॰

६ ,

१ ,

६ ,

३ । वैदिक-छन्दसां गायत्र्याः प्रथमत्वेन उष्णिगादितीऽल्पाक्षरत्वात्कनिष्ठत्वम्
“तद्वै कनिष्ठ छन्दः यद् गायत्री प्रथमा छन्द-सां युज्यते” शत॰

१ ,

८ ,

२ ,

१० ।

९ उत्तरकालजाते त्रि॰।
“गर्द्दभः कनिष्ठं पशूना प्रजायते” तैत्ति॰

५ ,

१ ,

५ ,

५ ।
“अथ यदजाः कनिष्ठानि पात्राणि खलुप्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौत्रोन् विजनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राणि खलुप्रजायन्ते” शत॰ ब्रा॰

४ ,

५ ,

५ ,

९ ।

१० अधःपदे

११ अधरेच त्रि॰।
“छाययेवायं पुरुषः पाप्मनानुषक्तः सोऽस्य एवकनिष्टो भवत्यधःपदमिवेयस्यते तत्कनिष्ठमिति” शत॰ व्रा॰

२ ,

२ ,

३ ,

२ ।

१२ परजातमात्रे।
“अन्वञ्चोऽमात्या अधो-निवीताः प्रकृत्तशिखाः ज्योष्ठप्रथमाः कनिष्ठजघन्याः” आ॰

४ ,

२ ,

९ ।
“यो यः कनिष्ठः स पृष्ठतो गच्छेत् नारा॰
“पुत्रः कनिष्ठः ज्येष्ठायां कनिष्ठायाञ्च पूर्वजः” मनुः।
“सर्वं ज्येष्ठः कनिष्ठश्च संहरेतां यथोदितम्”
“येऽन्येज्येष्ठकनिष्ठाभ्यां तेषां स्यात् सव्ययं धनमिति” मनुः
“सरत्रिः स्यादरत्निस्तु निष्कनिष्टेन सुष्टिना” अमरः। [Page1646-b+ 38] कनिष्ठायाः अपत्यं ढकञ्--इनुक्। कानिष्ठिनेय कनिष्ठायाअपत्ये।
“कृते कानिष्ठिनेयस्य भरतस्य विवासितम्” भट्टिः।

१३ महादेवे पु॰
“नमो ज्येष्ठाय कनिष्ठाय च” यजु॰

१६ ,

३२ । तस्य च
“अणोरणीयान् महतोमहीयान्” इति श्रुत्या अणुतरत्वक्तोक्तेः कनिष्टत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Small, little.
2. Younger, younger born.
3. Young. f. (-ष्ठा) The little finger. E. कन् to shine, &c. and इष्ठच् affix, or कण small, the ण being changed, or कन substituted for युवन् and अल्प।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठ [kaniṣṭha], a. (Superl. of अल्प or युवन्)

The smallest, least.

The youngest; पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः Rv.1.8.28.

Lower.

Having the feet downwards. -ष्ठः N. of Śiva.

ष्ठा The little finger.

A kind of heroine.

The wife of a younger brother.

A younger wife, one married later (than another); पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः Ms.9.122. -Comp. -पदम्, -मूलम् the least or first root. -प्रथम a. Having the youngest as the first.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठ mfn. the youngest , younger born (opposed to ज्येष्ठand वृद्ध) RV. iv , 33 , 5 AV. x , 8 , 28 AitBr. Ka1tyS3r. etc.

कनिष्ठ mfn. the smallest , lowest , least (opposed to भूयिष्ठ) TS. S3Br. etc.

कनिष्ठ m. a younger brother L.

कनिष्ठ m. ( scil. घट)the descending bucket of a well , Kuv.

कनिष्ठ m. pl. N. of a class of deities of the fourteenth मन्वन्तरVP.

कनिष्ठ mfn. the youngest , younger born (opposed to ज्येष्ठand वृद्ध) RV. iv , 33 , 5 AV. x , 8 , 28 AitBr. Ka1tyS3r. etc.

कनिष्ठ mfn. the smallest , lowest , least (opposed to भूयिष्ठ) TS. S3Br. etc.

कनिष्ठ m. a younger brother L.

कनिष्ठ m. ( scil. घट)the descending bucket of a well , Kuv.

कनिष्ठ m. pl. N. of a class of deities of the fourteenth मन्वन्तरVP.

कनिष्ठ etc. See. p. 248 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=कनिष्ठ&oldid=494704" इत्यस्माद् प्रतिप्राप्तम्