कनिष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठा, स्त्री, (कनिष्ठ + ङीषादिकं बाधित्वा अजादित्वात् टाप् ।) दुर्बलाङ्गुलिः । इत्यमरमेदि- नीकरौ ॥ कडे आङ्गुल इति भाषा । (यथा, रामा- यणे ३ । ४१ । ७ । “कनिष्ठायामप्यङ्गुल्यां भ्रादुर्म्मम स राक्षसः । दुःखं कर्त्तुमपर्य्याप्तो देवि ! कस्माद्विषीदसि” ॥) धीरादितिसृणां द्विधाभेदान्तर्गतनायिकाविशेषः । अस्या लक्षणम् । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा इति रसमञ्जरी ॥ (त्रि, मनुः ९ । १२२ ॥ पुत्त्रः कनिष्ठो ज्येष्ठायां कनिष्ठायाञ्च पूर्ब्बजः” । “यदि प्रथमोढायां कनीयान् पुत्त्रो जातः पश्चा- दूढायाञ्च ज्येष्ठः” ॥ इति कुल्लूकभट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठा स्त्री।

कनिष्ठाङ्गुली

समानार्थक:कनिष्ठा

2।6।82।2।3

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी। मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्.।

पदार्थ-विभागः : अवयवः

कनिष्ठा वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।41।2।2

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

कनिष्ठा वि।

अतियुवा

समानार्थक:कनिष्ठा

3।3।41।2।2

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठा f. (with or without अङ्गुलि)the little finger Ya1jn5. i , 19 R. Sus3r.

कनिष्ठा f. a younger wife , one married later (than another) Mn. ix , 122

कनिष्ठा f. an inferior wife Va1tsy. (See. कणand कन्या.)

"https://sa.wiktionary.org/w/index.php?title=कनिष्ठा&oldid=494706" इत्यस्माद् प्रतिप्राप्तम्