कनिष्ठिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठिका¦ स्त्री कनिष्ठैव स्वार्थेकन्। (कडे आङ्गुल) क्षुद्रा-ङ्गुलौ
“द्विः कनिष्ठिकया” कात्या॰

७ ,

७ ,

१८ । पञ्चमेषष्ठेच माने अनामिकामुत्सृज्यौतया कनिष्ठिकया द्विर्वा-रम्” कर्कः।
“परिवर्त्त्यपरिवर्त्त्याङ्गुलकनिष्ठिकाभ्यामादायपलाशपूटे प्रास्यति” कात्या॰

१ ,

५ ,

७ ,

१ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठिका f. the little finger( अङ्गुलि) S3Br. Ka1tyS3r. etc.

कनिष्ठिका f. subjection , obedience , service VCa1n2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनिष्ठिका स्त्री.
छोटी उंगली (कनिष्ठा), ‘सोमं मिमीते द्विः कनिष्ठिकया’, का.श्रौ.सू. 7.7.13। कठिन कनिष्ठिका 196

"https://sa.wiktionary.org/w/index.php?title=कनिष्ठिका&oldid=494707" इत्यस्माद् प्रतिप्राप्तम्