कनीनिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीनिका, स्त्री, (कन् + ईन् । संज्ञाया कन् । ततष्टाप् + अत इत्वम् ।) चक्षुस्तारा । कनिष्ठा ङ्गुलिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीनिका स्त्री।

नेत्रकनीनिका

समानार्थक:तारकाक्षि,कनीनिका

2।6।92।2।3

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीनिका¦ स्त्री कन--कनि--वा ईनन् संज्ञायां कन् टाप् अतइत्त्वम्।

१ अक्षितारायां

२ कनिष्ठाङ्गुलौ च मेदि॰। अक्षिशब्दे

४५ पृ॰ विवृतिः

"https://sa.wiktionary.org/w/index.php?title=कनीनिका&oldid=494713" इत्यस्माद् प्रतिप्राप्तम्