कनीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीयस् वि।

अत्यल्पः

समानार्थक:अत्यल्प,अल्पिष्ठ,अल्पीयस्,कनीयस्,अणीय

3।1।62।2।4

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

कनीयस् वि।

अत्यन्तम्_युवा

समानार्थक:कनीयस्

3।3।236।1।2

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कनीयस् वि।

अत्यन्तम्_अल्पः

समानार्थक:कनीयस्

3।3।236।1।2

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीयस्¦ त्रि॰ अयमनयोरतिशयेन युवा अल्पो वा ईयसुन्कनादेशः। द्वयोर्भध्ये

१ अल्पतरे,
“अन्नं कनीयो भवि-ष्यति” छा॰ उप॰।

२ युवतरे,

३ अनुजे भ्रातरि पु॰।
“कथं कनीयानहमुत्सहेयम्?” भट्टिः
“कनीयान्वृषमुत्सृजेत्” स्मृतिः
“कलत्रवानहं बाले कनीयां-सं भजस्व मे” रघुः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीयस्¦ mfn. (-यान्-यसी-यः)
1. Very young, youngest.
2. Very small, least.
3. Younger born, a younger brother or sister. E. कण small, ईयसुन् affix, the ण being changed; or कन् to shine, &c.: or कन substituted for युवन् and अल्प।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीयस् [kanīyas], a. (-सी f.) (Compar. of अल्प or युवन्)

Smaller, less; तन्मे भूयो भवतु मा कनीयो Av.3.15.5.

Younger; कनीयान् भ्राता, कनीयसी भगिनी &c. -m.

A younger brother; कलत्रवानहं बाले कनीयांसं भजस्व मे R.

The lover excited by passions; cf. कनीयाननुजाल्पयोः ... अतिथूनि स्त्रियां कामिन्युत्के मैथुनिभूतयोः । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कनीयस् mfn. younger , a younger brother or sister , younger son or daughter (opposed to ज्यायस्) RV. iv , 33 , 5 AitBr. MBh. etc.

कनीयस् mfn. smaller , less , inferior , very small or insignificant (opposed to भूयस्and उत्तम) RV. AV. iii , 15 , 5 ; xii , 4 , 6 TS. S3Br. etc.

कनीयस् f. ( यसी)the younger sister of a wife L.

"https://sa.wiktionary.org/w/index.php?title=कनीयस्&oldid=259492" इत्यस्माद् प्रतिप्राप्तम्