सामग्री पर जाएँ

कन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्त¦ त्रि॰ कमित्यव्ययं कं सुखमस्त्यस्य कम् + त। सुखयुक्ते एवम्
“शङ्कम्भ्यां वंभयुस्तितुतयसः” पा॰ कम + ति कन्तिकम् + तु। कन्तु तत्रार्थे त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्त¦ mfn. (-न्तः-न्ता-न्तं) Happy. E. कं and त aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्त [kanta], a. Happy.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्त mfn. (fr. 1. कम्ind. ) , happy Pa1n2. 5-2 , 138.

कन्त mfn. id. T.

"https://sa.wiktionary.org/w/index.php?title=कन्त&oldid=494718" इत्यस्माद् प्रतिप्राप्तम्