सामग्री पर जाएँ

कन्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्तुः, पुं, (“कंशम्भ्यां वभयुस्तितुतयसः इति तुः” । ५ । २ । १३८ । कम् + तुः । कामयते इति कमु कान्तौ । अर्जिदृशीत्यादिना कुप्रत्यये तुकि सिद्ध- त्वात् । “कमिभनिजनिगाभायाहिभ्यश्च” । उणां १ । ७३ ।) कामदेवः । इति त्रिकाण्डशेषः ॥ हृदयम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (चित्रम् । इति उज्जलदत्तः । कं सुखं अस्यास्तीति व्युत्पत्त्या सुखी जनः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्तु¦ पु॰ कम--तुन्।

१ कामदेवे

२ हृदये न॰ उणा॰ कम् + तुसुखान्विते त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्तु¦ mfn. (-न्तुः-न्तुः-न्तु) Happy. m. (-न्तुः)
1. KA4MADE4VA, the deity of love.
2. The heart, as the seat or faculty of perception and feeling. E. कम् to desire, तु Una4di affix; or कं and तु possessive aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्तु [kantu], a. Happy.

तुः Cupid, the god of love.

Heart (seat of thought and feeling).

Granary.

A lover.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्तु mfn. id. ib.

कन्तु m. (fr. कम्Un2. i , 28 ; 73 ), love , the god of love

कन्तु m. the mind , heart Comm. on Un2.

कन्तु m. a granary L.

कन्तु mfn. id. T.

"https://sa.wiktionary.org/w/index.php?title=कन्तु&oldid=494720" इत्यस्माद् प्रतिप्राप्तम्