कन्दर्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्पः, पुं, (कमित्यव्ययं कुत्सायां, कं कुत्सितो दर्पः यस्मात् । यद्वा कं सुखं तेन तत्र वा दृप्यति । दृप् + अच् । कं ब्रह्माणं प्रति दर्पितवान् वा ।) कामदेवः । इत्यमरः । १ । १ । २६ ॥ (यथा, महा- भारते १ । २१५ । १८ ॥ “साहन्त्वाममिषेकार्थमवतीर्णं समुद्रगाम् । दृष्ट्रैव पुरुषव्याघ्र ! कन्दर्पेणाभिमूर्च्छिता” ॥) ध्रुवकभेदः । यथा, -- सङ्गीतदामोदरः ॥ “त्रयोविंशतिवर्णाङ्घ्रिर्ध्रुवः कन्दर्पसंज्ञकः । वीरे वा करुणे वा स्यात् खण्डताले विधीयते” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्प पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।2।1

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्प¦ पु॰ कम् सुखं तस्मै तत्र वा दृप्यति कम् + दृप + अच्,कम् कुत्सितो दर्पोऽस्मात् वा।

१ कामदेवे अमरः।
“तत्रनिश्चित्य कन्दर्पगगमत् पाकशासनः” कुमा॰।

२ सङ्गी-तोक्ते ध्रुवभेदे।
“त्रयोविंशतिवर्ण्णाङ्घ्रिर्ध्रुवःकन्दर्पसंज्ञकः। वीरे वा करुणे वा स्यात् खण्डताले विधीयते” संङ्गी॰ दा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्प¦ m. (-र्पः) A name of the deity KAMA, the CUPID of the Hiudu mythology. E. कं BRAHMA, दर्प to inflame, अच् affix; the inflamer even of the first of the gods; corresponding in this respect with his Grecian prototype. f. (-र्पा) One of the presiding female deities of the Jainas.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्पः [kandarpḥ], 1 N. of Cupid, the god of love; प्रजनश्चास्मि कन्दर्पः Bg.1.28; कन्दर्प इव रूपेण Mb.

Love. (कन्दर्प is thus derived: कं दर्पयामीति मदाज्जातमात्रो जगाद च । तेन कंदर्प- नामानं तं चकार चतुर्मुखः ॥) -Comp. -कूपः pudenda muliebre. -ज्वरः fever of love, passion, vehement desire. -दहनः, -मथनः N. of Śiva. -मुषलः, -मुसलः the male organ of generation.

शृङ्खलः membrum virile.

a particular mode of sexual enjoyment or coitus (रतिबन्ध).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दर्प m. ( etym. doubtful ; according to some fr. कं-दर्प, " inflamer even of a god " See. 3. क, or " of great wantonness ") , N. of काम(See. ) , love , lust MBh. Bhag. Sus3r. etc.

कन्दर्प m. (in mus.) a particular राग(See. )

कन्दर्प m. a kind of time

कन्दर्प m. membrum virile L.

कन्दर्प m. N. of a man Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of the 8th कल्प M. २९०. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KANDARPA : Another name for Kāmadeva. Kāma- deva was born of the mind of Brahmā and as soon as he was born he turned to Brahmā and asked “Kaṁ darpayāmi?” (Whom should I make proud?) So Brahmā gave him the name Kaṁdarpa alias Kandarpa. (Lāvāṇakalambaka, Kathāsaritsāgara, Taraṅga 6).


_______________________________
*8th word in left half of page 384 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कन्दर्प&oldid=494733" इत्यस्माद् प्रतिप्राप्तम्