कन्दु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुः, पुं स्त्री, (स्कन्दति शोषयति जलादिकं स्कन्देः सलोपश्चेत्युः ।) लौहमयपाकपात्रम् । ताओया इति लोहता इति च भाषा । तत्पर्य्यायः । स्वेदनी २ । इत्यमरः । २ । ९ । ३० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दु स्त्री-पुं।

मद्यनिर्माणोपयोगिपात्रम्

समानार्थक:कन्दु,स्वेदनी

2।9।30।2।3

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्. क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दु¦ पुंस्त्री स्कन्द उ सलोपश्च। (ताओया)

१ खेदनीपात्रे
“कन्दुपक्वं तैलपक्वमिति” स्मृतिः

२ तण्डुलादेः भर्जन-पात्रमात्रे च (भोजना खाला)
“गोकुले कन्दुशालायां[Page1649-b+ 38] तैलयन्त्रेक्षुयन्त्रयोः” स्मृतिः।
“कन्दुपक्वानि तलनपायसं दधि सक्तवः। द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि” ति॰ त॰ कूर्म्मपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दु¦ mfn. (-न्दुः-न्दुः-न्दु)
1. A boiler, a saucepan or other cooking utensil of iron.
2. An oven or vessel serving for one. E. स्कन्द to go, उ Unadi affix, and the initial स rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दुः [kanduḥ], m., f. [Uṇ.1.14] A boiler, oven. -Comp. -पक्व a. parched, roasted (as grain).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्दु mf. ( स्कन्द्Un2. i , 15 ), a boiler , saucepan , or other cooking utensil of iron Sus3r. Ma1lav. Comm. on Ka1tyS3r.

कन्दु mf. an oven , or vessel serving for one W.

कन्दु mf. a kind of fragrant substance L.

कन्दु m. N. of a man.

"https://sa.wiktionary.org/w/index.php?title=कन्दु&oldid=494742" इत्यस्माद् प्रतिप्राप्तम्