कन्धरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरा, स्त्री, (कं शिरो धरतीति । कम् + धृ + अच् + टाप् ।) ग्रीवा इत्यमरः । २ । ६ । ८८ ॥ (यथा, याज्ञबल्क्यः । २ । २२३ । “कन्धरा बाहुसक्थ्नां च भङ्गे भध्यमसाहसः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्धरा स्त्री।

ग्रीवा

समानार्थक:मन्या,ग्रीवा,शिरोधि,कन्धरा

2।6।88।1।5

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

अवयव : ग्रीवाग्रभागः,ग्रीवायामुन्नतभागः

 : शङ्खाकारग्रीवा

पदार्थ-विभागः : अवयवः

"https://sa.wiktionary.org/w/index.php?title=कन्धरा&oldid=494749" इत्यस्माद् प्रतिप्राप्तम्