कन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्नम्, क्ली, (कन्यते प्राप्यते दुःखमनेन । कन गत्यां + करणे क्तः ।) पातकम् । मूर्च्छा । इति शब्दमाला ॥ कल्लमिति च पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्न¦ न॰ कन्यते प्राप्यते दुःखमनेन कन--गतौ बा करणे क्त।

१ पापे

२ मूर्च्छायाञ्च शब्दमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्न¦ n. (-न्नं) Fainting, falling in a fit or state of insensibility; in some copies this word is read कल्ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्नम् [kannam], [कन-क्त]

Sin.

A swoon, a fainting fit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कन्न m. N. of a ऋषिR. ( ed. Gorresio) v , 91 , 7 , ( v.l. कण्व)

कन्न n. fainting , falling in a fit or state of insensibility L.

कन्न n. sin L.

कन्न n. ( v.l. कल्ल.)

"https://sa.wiktionary.org/w/index.php?title=कन्न&oldid=494750" इत्यस्माद् प्रतिप्राप्तम्