कपट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटः, पुं, क्ली, (पटतीति पटः । पट् + अच् । कस्य सतो ब्रह्मणोऽपि पटः आवरकः । यद्वा कप + अटन् ।) अयथार्थव्यवहारः । प्रतारणा । तत्प- र्य्यायः । व्याजः २ दम्भः ३ उपधिः ४ छद्म ५ कैत- वम् ६ । इत्यमरः । १ । ७ । ३० ॥ कूटम् ७ कल्कम् ८ छलम् ९ मिषम् १० कैरवम् ११ । इति शब्दरत्नावली ॥ (“नरेन्द्रसिंह ! कपटं न वोढुं त्वमिहार्हसि” । इति महाभारते १ । ७४ । १०१ ॥ दनुपुत्त्रः । यथा महाभारते १ । ६४ । २५ । “निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । एते ख्याता दर्नोर्वंशे दानवाः परिकीर्त्तिताः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट पुं-नपुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।1।1

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट¦ स्त्री कप--अटत्, कं ब्रह्माणमपि पटति आच्छादयतिपट--अच्

६ त॰ वा अर्द्धर्चादि। यथास्थितवस्तुनोऽन्यथाप्रकाशनरूपे हृदयस्थाभावनिगूहनरूपे च छले अमरः।
“मयिसकपटं किञ्चित् क्वापि प्रणीतविलोनने” सा॰ द॰।
“नरेन्द्रसिंह! कपटं न वोढुं त्वमिहार्हसि” भा॰ आ॰

७४ । कपटस्य भावः ष्यञ्। कापट्य न॰ तल् कपटता स्त्री त्वकपटत्व न॰ कपटभावे। कापट्यञ्च अन्यथास्थितवस्तुनीऽ-न्यथाप्रकाशनरूपव्यापारभेदः हृद्गतभावस्य प्रच्छा-दनञ्च। कपटमस्त्यस्व ठन्। कपटिक कपटयुक्ते शब्द-र॰। इनि कपटिन् कपटयुक्ते त्रि॰ स्त्रियां ङीष्। साच (चिडा) नामगन्धद्रव्ये राजनि॰। कप--अटन्। गौरा॰ ङीष् कपटी। परिमाणभेदे (एक आकां ड) शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट¦ mn. (-टः-टं) Fraud, deceit, cheating, circumvention. E. क BRAHMA, पट् to go, अच् affix; what extends even to BRAHMA,; or क the head, and पट a covering, screening the head as it were. f. (-टी) A measure equal to the capacity of the hollows of the two hands joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटः [kapaṭḥ] टम् [ṭam], टम् Fraud, deceit, trick, cheating; कपटशत- मयं क्षेत्रमप्रत्ययानाम् Pt.1.191; कपटानुसारकुशला Mk.9.5.-टी A measure equal to the capacity of the hollows of the two hands joined together. -Comp. -तापसः one who pretends to be an ascetic, pseudo ascetic. -पटु a. adept in deceit, deceitful, crafty; छलयन् प्रजास्त्वमनृपेन कपटपटुरैन्द्रजालिकः Śi.15.35. -प्रबन्धः a fraudulent contrivance. H.1. -लेख्यम् a forged document. -वचनम् deceitful talk. -वेश a. disguised, masked (-शः) disguise, false dress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपट mn. ( कम्प्Comm. on Un2. iv , 81 ), fraud , deceit , cheating , circumvention MBh. Bhartr2. Pan5cat. etc.

कपट m. N. of a दानवMBh. i , 2534

कपट m. N. of a tree Nigh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAPAṬA : A demon. He was Kaśyapa's son born of his wife Danu. (Chapter 65, Bhīṣma Parva).


_______________________________
*3rd word in right half of page 387 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कपट&oldid=494771" इत्यस्माद् प्रतिप्राप्तम्