कपटिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटिकः, त्रि, (कपटः विद्यतेऽस्मिन् अस्त्यस्य वा । कपट + मत्वर्थे + ठन् ।) कपटविशिष्टः । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटिकः [kapaṭikḥ], A rogue, cheat.

"https://sa.wiktionary.org/w/index.php?title=कपटिकः&oldid=260137" इत्यस्माद् प्रतिप्राप्तम्