कपटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटी, स्त्री, (कप + अटन् । गौरादित्वात् ङीष् ।) परिमाणविशेषः । इति शब्दरत्नावली । एक आ~काड् इति भाषा ॥

कपटी, [न्] त्रि, (कपटोऽस्त्यस्य अस्मिन् वा अस्त्यर्थे + इनिः ।) कपटविशिष्टः । कपटधारी । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपटी f. a measure equal to the capacity of the hollows of the two hands joined L.

"https://sa.wiktionary.org/w/index.php?title=कपटी&oldid=494773" इत्यस्माद् प्रतिप्राप्तम्