कपर्दिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपर्दिका [kapardikā], A small shell or cowrie (used as a coin); मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दि (र्द) काः Pt.2.98.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपर्दिका f. Cypraea Moneta Comm. on VS. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=कपर्दिका&oldid=494776" इत्यस्माद् प्रतिप्राप्तम्