कपाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाटम्, त्रि, (कं वायुं मस्तकं वा पाटयंतीति । पट- गतौ + णिच् + कर्म्मणि उपपदे अण् ।) स्वनाम- ख्यातद्वाराच्छादककाष्ठफलकविशेषः । तत्पर्य्यायः । अररम् २ । इत्यमरः । २ । २ । १७ ॥ कवाटः ३ कपाटी ४ कवाटी ५ अररी ६ अररिः ७ । इति तट्टीका ॥ द्वारकण्टकम् ८ असारम् ९ । इति शब्दरत्नावली ॥ (यथा महाभारते १ । जतुगृहवासे । १४८ । १७ । “चक्रे च वेश्मनस्तस्य मध्ये नातिमहाविलम् । कपाटयुक्तमज्ञातं समं भूम्याश्च भारत” ! ॥ कं शिरः इत्युपलक्षणेन मनुष्यादीनां ग्रहणमिति बोध्यम् । कं वातं वा पाटयति वारयति गृह- द्वारदेशं आवृणोतीत्यर्थः । मनुव्यवातादीनां गतिं रुणद्धि वा । क + पट् + णिच् + अण् । यथा, “द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्” । इति रामायणम् ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाट वि।

कवाटम्

समानार्थक:कपाट,अरर

2।2।17।2।1

कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु। कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाट¦ अस्त्री॰ कं वातं पाटयति तद्गतिं रुणद्धि पट--णिच्-अण्। द्वारावरणन वातरोधके स्वनामख्याते काष्ठमये-द्रव्ये।
“मोक्षद्वारकपाटपाटनकरी मातान्नपूर्णेश्वरी” अन्नपू-र्ण्णास्तवः। अर्द्धचाद अमरः। अणन्तत्वात् स्त्रियां ङीप्। कपाटीत्यप्यन्ये।
“कपाटविस्तीणमनोरमोरः--” माघः कपाटवक्षाः परिणद्धकन्धरः” रघुः।
“कपाटयुक्तमज्ञातं समं[Page1654-b+ 38] भूम्याश्च भारत!” भा॰ आ॰

१४

७ अ॰।
“कपाटयन्त्रदुर्द्धर्षाबभूवुः सहुडोपलाः” भा॰ व॰

२८

३ अ॰। अल्पार्थेकन्। कपाटिका स्वल्पकपाटे (खिडकीर कवाट) कपा” टिका + स्वार्थे शर्करा॰ अण्। कापाटिक तत्रार्थे न॰ स्वार्थि-कप्रत्ययाः प्रकृतलिङ्गान्यतिवर्त्तन्ते इत्युक्तेः लिङ्गातिक्रमः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाट¦ mfn. (-टः-टी-टं) A door, the leaf or pannel of a door. E. क the the head or wind, पट् to go, अण् affix; also कवाट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाटः [kapāṭḥ] टम् [ṭam], टम् [कं वातं पाटयति तद्गतिं रुणद्धि Tv.]

Leaf or panel of a door; कपाटवक्षाः परिणद्धकन्धरः R.3.34; स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि नोपार्जितः Bh.3.11.

A door; दलितदलकपाटः षट्पदानां सरोजे Śi.11.6.

Comp. उद्घाटनम् the opening of a door.

A door key. -घ्नः a. house-breaker, thief. -वक्षस् a. broad chested; कपाट- वक्षाः परिणद्धकन्धरः R.3.34.

संधिः The junction of the leaves of a door.

A manner of multiplying.-संधिकः a disease of the ear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाट m. f( ईL. )n. a door , the leaf or panel of a door MBh. BhP. Pan5cat. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=कपाट&oldid=494778" इत्यस्माद् प्रतिप्राप्तम्