कपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालः, पुं, क्ली, (कं मस्तकं पालयतीति । क + पालि + अण् । यद्वा कम्पते यः । कपि चलने + “तमि विशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्” । उणां १ । ११७ । इति कालन् । कपिनिर्देशाद् नलोपः ।) शिरोऽस्थि । माथार खुलि इति भाषा । तत्पर्य्यायः । कर्परः इत्यमरः । २ । ६ । ६८ ॥ (यथाह याज्ञबल्क्यः । ३ । ९० । “द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा” ॥) घटादेः खण्डम् । खापरा खोला इत्यादि भाषा ॥ (यथा, भाषापरिच्छेदे । ११ । “घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” ॥) समूहः । इति मेदिनी ॥ (मृण्मयकर्परादिभि- क्षापात्रम् । यथा, मनुः । ६ । ४४ । “कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम्” ॥) पुरोडाशः । यथा शतपथब्राह्मणे । “कपालानि चोपदधातिपुरोडाशं चाधिश्रयति” ॥) कुष्ठरोगविशेषः । इति हेमचन्द्रः ॥ तस्य लक्ष- णम् । यथा, माधवकरः ॥ “कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु । कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाल पुं-नपुं।

शिरोस्थिखण्डः

समानार्थक:कर्पर,कपाल

2।6।68।2।2

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाल¦ अस्त्रीकं जलं शिरोवा पालयति पाल--अण् कप--सौ॰आलन् वा।

१ घटादेरवयवे
“कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः” भाषा॰।

२ समूहे च मेदि॰।

४ शिरोऽस्थ्नि(माथारखुलि) नरशिरः कपालं शुचिप्राण्यङ्गत्वाच्छङ्खव-दित्यनुमानाप्रामाण्यमिति मथुरानाथः
“कपालनेत्रान्तर-लब्धमार्गैः” कुमा॰।
“कपालि वा स्यादथ चन्द्रशेखरम्”
“कपालमेवामलशेखरश्रीः” कुमा॰।

५ यत्यादेभिक्षापात्रे
“कपालं वृक्षमूलानि कुचेलमसहयता। समता चैव सर्व-स्मिन्नेतन्मुक्तस्य लक्षणम्” मनुः।
“नग्नो मुण्डः कपालेनभिक्षार्थी क्षुत्पिपासितः” मनुः
“कपालपाणिः पृथिवीमटतांचीरमंवृतः” रामा॰।

६ अण्डादीमामवयव वा।
“द्राक् पर्य्या-प्तकपालसंपुटमिलवद्ब्रह्माण्डभाण्डोदरेत्यादि” वीरच॰
“कुक्कुटाण्डकपालानि सुमनोमुकुलानि च”। कुक्कुटाण्ड्-कपालानि कतकं मधुक समम्” सुश्रु॰।

७ भर्ज्जनपात्रभेदे(खोला)।
“कपालम्नष्टाम् संक्तून् कारयित्वा” सुश्रु॰।

८ यज्ञियपुरोडाशादिसंस्काराधारे मृस्मयपात्रभेदे।
“अष्टनः कपालाद्धविषि” पा॰। अष्टाकपालः पुरोडाशःएवमेकादशकपाल इत्यादि।
“कपालानि वोपदधातिपुरोडाशं चाधिश्रपयाति” तैत्ति॰

१ ,

६ ,

९ ,

३ ।
“अग्नये-गायत्राय त्रिवृते राथन्तरायाष्टाकपाल, इन्द्राय त्रैष्टुभायपञ्चदशाय बार्हतायैकादशकपालो, विश्वेभ्यो देवेभ्योजागतेभ्यः सप्तदशेभ्यो वैरूपेभ्योद्वादशकपालो, मित्राव-[Page1655-a+ 38] रुणाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां पयस्यावृहस्पतये, पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्रऔष्णिहाय त्रयस्त्रिंशाय रैवताय द्वादशकपालःप्राजापत्यश्चरुरदित्यै विष्णपत्न्यै चरुरग्नये वैश्वानरायद्वादशकपालोऽनुमत्या अष्टाकपालः” यजु॰

२९ ,

६० । कुष्ठरोगभेदे न॰ हेमच॰ तल्लक्षणम् यथा।
“कृष्णारुण-रकपालाभः यद्रूक्षं परुषं तनु। कपालं तोदबहुलंतत्कुष्ठं विषमं स्मृतम्” माधवनि॰। सुश्रुते महाकुष्ठा-न्यरुणौडुम्बरर्ष्य जह्वकपाल काकलकपुण्डरीकदद्रुकुष्ठा-नीति विभज्य कृष्णकपालिकाप्रकाशानि कपालकुष्ठा-नीति लक्षितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाल¦ mn. (-लः-लं)
1. The skull, the cranium.
2. Either half of a water jar.
3. Any flat bone.
4. A beggar's bowl.
5. Multitude as- semblage, collection.
6. A species of leprosy.
7. A treaty of peace on equal terms. E. कपि to tremble, and कालन् Unadi affix; or क the head, and पाल what cherishes or protects.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालः [kapālḥ] लम् [lam], लम् [कं शिरो जलं वा पालयति]

The skull, skull bone; चूडापीडकपालसंकुलगलन्मन्दाकिनीवारयः Māl 1.2; रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः Bh.2.95.

A piece of a broken jar; potsherd; कपालेन भिक्षार्थी Ms.8.93.

A multitude, collection.

A beggar's bowl; Ms.6.44.

A cup, jar in general; पञ्चकपाल.

A cover or lid.

A treaty of peace on equal terms; H.4.17; Kām.9.2.

लम् The shell of an egg.

The cotyla of the leg of a man, any flat bone.

A kind of Leprosy. -ली A beggar's bowl [cf. L.caput; Gr. Kephale]. -Comp. -नलिका A sort of pin or spindle for winding cotton &c. -पाणिः, -भृत्, -मालिन्, -शिरस् m. epithet of Śiva; तपसा दिवमारूढाः कपालशिरसा सह Rām.2.54.31. -मालिनी N. of Durgā -संधिः a peace on equal terms. कपालसंधिर्विज्ञेयः केवलं समसंधितः H.4.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाल mn. ( कम्प्Un2. i , 117 ), a cup , jar , dish (used especially for the पुरोडाशoffering) TS. S3Br. Sus3r. etc. (See. त्रिकपाल, पञ्च-कपाल, etc. )

कपाल mn. the alms-bowl of a beggar Mn. vi , 44 ; viii , 93 R. etc.

कपाल mn. a fragment of brick (on which the oblation is placed) S3Br. vi , xii Ka1tyS3r. Sus3r. etc.

कपाल mn. a cover , lid A1s3vGr2. iv , 5 , 8 Bha1sha1p. etc.

कपाल mn. the skull , cranium , skull-bone AV. ix , 8 , 22 ; x , 2 , 8 S3Br. i Ya1jn5. etc.

कपाल mn. the shell of an egg S3Br. vi , 1 , 3 Katha1s. etc.

कपाल mn. the shell of a tortoise S3Br. vii , 5 , 1 , 2

कपाल mn. the cotyla of the leg of an animal , any flat bone AitBr. Sus3r.

कपाल mn. a kind of leprosy Sus3r. i , 268 , 1 ; 13

कपाल mn. multitude , assemblage , collection L.

कपाल m. a treaty of peace on equal terms Ka1m. ix , 2 (See. कपाल-संधिbelow)

कपाल m. N. of an intermediate caste

कपाल m. N. of several men

कपाल m. pl. N. of a school

कपाल n. N. of a तन्त्र

कपाल n. ([ Gk. , ? " handle " ; Lat. capere ; Hib गभैम्; Goth. hafyan ; Angl.Sax. haban , haefene , hafoc ; Eng. haven , hawk ; cf. Gk. ? Lat. caput ; Goth. haubith ; Angl.Sax. heafud.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eleven Rudras. वा. ६६. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAPĀLA : See under Brahmā, 5th Para.


_______________________________
*4th word in left half of page 387 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपाल न.
एक प्रकार का दग्ध घट-शकल, मृत्पात्र का भगन् टुकड़ा, का.श्रौ.सू. 2.3.8 भाष्य; यज्ञीय पात्र में रूप में अभिज्ञात। वे इस प्रकार से व्यवस्थित किये जाते हैं कि आकार-प्रकार घोड़े की नाल के बराबर हो। इन कपालों पर पुरोडाश सेंके जाते हैं। एक पुरोडाश पकाने के लिए 7 से 12 कपालों की आवश्यकता होती है 8 अगिन् के लिए, 11 इन्द्र के लिए, 12 सवितृ के लिए, 7 मरुतों के लिए, इत्यादि; दानों को भूनने के लिए 3 कपालों की आवश्यकता पड़ती है। इन कपालों की लम्बाई एवं चौड़ाई दो-दो अंगुल होती है, वैता.श्रौ.सू. 11.9. पुरोडाशों को सेंकने के लिए कपालों की सज्जा के बारे में देखें-आप.श्रौ.सू. 1.22.1. 23.6 (दर्श); तुल. इग्ग्लिंग, श.ब्रा.इ. XII.34; (तुषयुक्त अनाज को) भूनने के लिए कड़ाही, भा.श्रौ.सू. 8.17.1, 5; द्रष्टव्य-श्रौ.को. (सं) II.516, श्रौ.प.नि. 6.35-37। कपाल

"https://sa.wiktionary.org/w/index.php?title=कपाल&oldid=494783" इत्यस्माद् प्रतिप्राप्तम्