सामग्री पर जाएँ

कपालमालिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालमालिन्¦ पु॰ कपालानां माला विद्यतेऽस्य इनि।

१ शिवे कपालमोचनशब्दे विवृतिः
“कपालमालिने नित्यंसुवर्ण्णमुकुटाय च” भा॰ आश्व॰

८ अ॰

१ दुर्गायां स्त्री ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालमालिन्/ कपाल-- mfn. bearing a garland of skulls MBh. Katha1s. Hcat.

"https://sa.wiktionary.org/w/index.php?title=कपालमालिन्&oldid=494787" इत्यस्माद् प्रतिप्राप्तम्