कपालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालिका, स्त्री, (कपाल + कन् + टाप् ।) दन्त- रोगविशेषः । तस्य लक्षणम् । “कपालेष्विव दीर्य्यत्सु दन्तानां सैव शर्करा । कपालिकेति पठिता सदा दन्तविनाशिनी” ॥ इति माधवकरः ॥ तस्याश्चिकित्सा दन्तरोगशब्दे द्रष्टव्या ॥ (घटकपालिका । यथा, विष्णुपुराणे । २ १२ । ४१ । “महीघटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः । जनैः स्वकर्म्मस्तिमितात्मनिश्चयैः आलक्ष्यते ब्रुहि किमत्र वस्तु” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालिका¦ स्त्री कपाल + अल्पार्थे कन् अत इत्त्वम्।

१ भग्न-मृण्मयखण्डे (खापरा)। कपालिकैव शर्करा॰ स्वार्थेऽण्। कापालिक तत्रार्थे न॰ स्वार्थिकत्वेऽपि क्वचित् लिङ्गाति-क्रमनियमात्। नाधितिष्ठेत्तुषं जातु केशभस्मकपालि-का” भा॰ अनु॰

१०

४ अ॰।
“अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः”।
“अश्मनी-ऽस्थोनि गोवालांस्तुषान् भस्मकपालिकाः” मनुः।
“कृष्ण-कपालिकाप्रकाशानि कपालकुष्ठानि” सुश्रुतः
“सुश्रुतोक्ते

२ दन्तरोगभेदे स च
“दन्तगतास्तु दालनः कृमिदन्तको द-न्तहर्षोभञ्जनकः शर्करा कपालिका श्यावदन्तकोऽनुमीक्ष-श्चेति” विभज्य
“दलन्ति दन्तवल्कानि यदाशर्करया सह। ज्ञेया कपालिका सैव दणनानां विनाशिनी” सुश्रुते[Page1658-b+ 38] लक्षितः

३ कपालावयवे
“कपालिकाभ्यां कपालं कपाला-भ्यां च घटआरभ्यते” न्यायकन्दली।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालिका¦ f. (-का)
1. The tartar of the teeth.
2. A potsherd. E. कपाल and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालिका [kapālikā], 1 A potsherd; मही घटत्वं घटतः कपालिका कपालिका चूर्णरजस्ततोणवः Subhāṣ. Ms.4.76,8.25.

The tartar of the teeth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपालिका f. a potsherd MBh. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=कपालिका&oldid=494792" इत्यस्माद् प्रतिप्राप्तम्