कपिध्वजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिध्वजः, पुं, (कपिर्हनूमान् ध्वजे यस्य सः । प्रतिज्ञा- पालनपरतन्त्रेन महावीरेण हनूमताधिष्ठित- ध्वजत्वात् वानरलाञ्छनध्वजत्वाद्वा तथात्वम् ।) अर्ज्जुनः । इति त्रिकाण्डशेषः ॥ (यथा गीतायाम् । १ । २० । “अथ व्यवस्थितान् दृष्ट्वा धार्त्तराष्ट्रान् कपिध्वजः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कपिध्वजः&oldid=123474" इत्यस्माद् प्रतिप्राप्तम्