कपिला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिला, स्त्री, (कपिलो वर्णोऽस्त्यस्याः अर्श आद्यच् । टाप च ।) पुण्डरीकनामदिग्गजपत्नी । इत्यमरः । १ । ३ । ४ ॥ भस्मगर्भा शिंशपा । रेणुकानाम गन्धद्रव्यम् । इत्यमरः । २ । ६३--१२० ॥ (यथाह राजवल्लभः । “रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा । भस्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका” ॥ अस्या गुणादिकं रेणुकाशब्दे द्रष्टव्यम् ॥) गो- विशेषः ॥ इति हेमचन्द्रः ॥ सा तु स्वर्णवर्णा । इति पुराणम् ॥ (यथा, महाभरते ३ । ८४ । ८२ । “कपिला सहवत्सा वै पर्ब्बते विचरत्युत” ॥ दक्षकन्या । यथा, महाभारते १ । ६५ । १२ ॥ “क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः” ॥ कपिलवर्णयोगात् । अनुदात्तत्वाभावात् वर्णा- दिति न ङीप् ।) गृहकन्या । शिंशपा । राजरीतिः इति राजनिर्घण्टः ॥ नदीविशेषः । यथा, “कज्जला चलशैलात्तु पूर्ब्बस्मिन् शुभ्रपर्ब्बतः । शच्या सह पुरा रेमे यत्र शक्रः सुरेश्वरः ॥ तत्पूर्ब्बस्यां महादेवी नदी कपिलसंज्ञिता । तस्यां स्रात्वा नरो गङ्गास्नानजं फलमाप्नुयात्” ॥ इति कालिकापुराणे ८१ अध्यायः ॥ (तीर्थविशेषः । यथा, महाभारते ३ । ८३ । ४५ । “कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः । तत्र स्नात्वार्च्चयित्वा च पितॄन् स्वान् दैबतान्यपि । कपिलानां सहस्रस्य फलं विन्दति मानवः” ॥ कपिलानां पयस्विनीधेनूनाम् इत्यर्थः ॥ पिङ्गल- वर्णा । यथा, विष्णुपुराणे २ यांशे । ४ । ३१ । “कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्” ॥ कपिला कन्या नोपयन्तव्या यदुक्तं मनुना ३ । ८ । “नोद्वहेत्कपिलांकन्यां नाधिकाङ्गींन रोगिणीम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिला स्त्री।

पुण्डरीकस्य_हस्तिनी

समानार्थक:कपिला

1।3।4।2।2

पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः। करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्.।

पति : आग्नेयदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

कपिला स्त्री।

शुक्लसारशिंशपा

समानार्थक:कपिला,भस्मगर्भा

2।4।63।1।1

कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः। भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कपिला स्त्री।

हरेणुका

समानार्थक:द्विजा,हरेणू,रेणुका,कौन्ती,कपिला,भस्मगन्धिनी

2।4।120।2।4

ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा। हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिला f. a brown cow Ya1jn5. i , 205 MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of खशा and a राक्षसी; After her name came the कापिलेय gan2a. Br. III. 7. १३८; वा. ६९. १७०.
(II)--a goddess enshrined at महालिङ्ग. M. १३. ३३.
(III)--a R. on the south side of the नर्मदा, joining it. M. १८६. ४०.
(IV)--a R. in front of the वट in गया. वा. १०८. ५७.
(V)--brown cow, gift of which is equal to hear- ing ten chapters of विष्णु पुराण; फलकम्:F1:  Vi. VI. 8. ५४.फलकम्:/F equal to the gift of the whole earth. फलकम्:F2:  M. १९१. ७२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapilā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa, its water used by people for drinking 6. 10. 27, 13; all the rivers listed here are called mothers of the universe (viśvasya mātaraḥ) and very strong (mahābalāḥ) 6. 10. 35; listed by Mārkaṇḍeya among the rivers which are proclaimed to be the mothers of sacrificial hearths, i. e. on the banks of which sacrifices were performed (etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (Nī. on Bom. Ed. 3. 222. 27: yāvantaḥ pāvakā dhiṣṇyāḥ santi tāvantaḥ somāḥ somayāgāḥ/etac ca yājñikeṣv eva prasiddham); mentioned also in the DaivataṚṣi-Vaṁśa 13. 151. 15, 2.


_______________________________
*5th word in right half of page p304_mci (+offset) in original book.

previous page p303_mci .......... next page p305_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapilā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa, its water used by people for drinking 6. 10. 27, 13; all the rivers listed here are called mothers of the universe (viśvasya mātaraḥ) and very strong (mahābalāḥ) 6. 10. 35; listed by Mārkaṇḍeya among the rivers which are proclaimed to be the mothers of sacrificial hearths, i. e. on the banks of which sacrifices were performed (etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (Nī. on Bom. Ed. 3. 222. 27: yāvantaḥ pāvakā dhiṣṇyāḥ santi tāvantaḥ somāḥ somayāgāḥ/etac ca yājñikeṣv eva prasiddham); mentioned also in the DaivataṚṣi-Vaṁśa 13. 151. 15, 2.


_______________________________
*5th word in right half of page p304_mci (+offset) in original book.

previous page p303_mci .......... next page p305_mci

"https://sa.wiktionary.org/w/index.php?title=कपिला&oldid=494817" इत्यस्माद् प्रतिप्राप्तम्