कपिश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिशः पुं, (कपिः वर्णविशेषः अस्त्यस्य कपिनामा- स्यास्ति वा लोमादित्वात् शः ।) श्यावः । कृष्ण- पीतमिश्रितवर्णः । तद्युक्ते त्रि । इत्यमरः १ । ५ । १६ ॥ (यथा, रघुः १२ । २८ । “सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः । अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः” ॥ सर्व्ववर्णमयत्वात् शिवः । यथा, महाभारते १३ । शिवसहस्रनामकीर्त्तने १७ । ९७ । “कपिलः कपिशः शुक्लः आयुश्चैव परोऽपरः” ॥) सिह्लकनाम गन्धद्रव्यम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिश पुं।

कृष्णपीतवर्णः

समानार्थक:श्याव,कपिश

1।5।16।1।2

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिश¦ पु॰ कपिः कपिनामास्त्यस्य लोमा॰ श।

१ सिह्लके(शिलारस) मेदि॰ कपिं कविवर्ण्णं श्यति शो--क।

२ कृष्णपीतमिश्रितवर्ण्णे पु॰

३ तद्युक्ते त्रि॰ अम॰।
“मधुक-रविटपानमिता तरुपङ्क्तीर्बिभ्रतोऽस्य विटपानमिताः। विपाकपिशङ्गलता--रजसा रोधश्चकास्ति कपिशं गलता” माघः। अत्र तरुपङ्क्तेः कृष्णत्वात् पिशङ्गलतारजो-योगात् श्यावत्वम्।

४ रक्तकृष्णमिश्रवर्ण्णे पु॰

५ तद्वति त्रि॰
“सन्ध्याभ्रकपिशस्तस्य विराधोनाम राक्षसः” रघुः।
“ईष-द्बत्तरजः कणाग्रकपिशा चूते नवा मञ्जरी” विक्र॰।
“नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः” मेघ॰। त-त्तुल्य वर्ण्णत्वात्

६ मद्यभेदे न॰ हला॰।
“ग्रामानपश्यत्कपिशं पिपासतः” माघः

७ माधवीलतायां मेदि॰ स्त्री।

८ उत्कलदेशसमीपस्थे नदीभेदे।
“स तीर्त्त्वा कपिशां सै-न्यैर्वद्धद्विरदसेतुभिः। उत्कलादर्शितपथः कलिङ्गा-भिमुखं ययौ” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिश¦ mfn. (-शः-शा-शं) Brown, of a brown colour. m. (-शः)
1. Brown, (the colour,) a compound of black and yellow.
2. Incense, storax or coarse benzoin. f. (-शी) A spirit, a sort of rum. f. (-शा) The mother of the demons called Pisachas. E. कपि an ape, and श affix; of the colour of an ape.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिश [kapiśa], a. [कपि-मत्वर्थे श]

Brown, reddish brown.

Reddish; (छायाः) संध्यापयोदकपिशाः पिशिताशनानाम् Ś.3.26; तोये काञ्चनपद्मरेणुकपिशे 7.12; V.2.7; Me.21; R.12.28.

शः The brown colour.

A compound of red and black colour.

Storax or coarse benzoin.

A kind of arrow. न सूचीकपिशो नैव न गवास्थिर्गजास्थिजः (इषुः] Mb.3.189.12.

शा The Mādhavī creeper.

N. of a river, -शा, -शी, -शम् A spirit, a kind of rum. -Comp. -अञ्जनः N. of Śiva.

अयनः spirit, a kind of rum.

a deity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिश mf( आ)n. " ape-coloured " , brown , reddish-brown MBh. BhP. etc.

कपिश m. brown or reddish colour

कपिश m. incense L.

कपिश m. the sun L.

कपिश m. N. of शिवL.

कपिश f( आ, ई). a spirit , sort of rum L.

कपिश m. N. of a river Ragh. iv , 38

कपिश n. a sort of rum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Danu. M. 6. १७.

"https://sa.wiktionary.org/w/index.php?title=कपिश&oldid=494824" इत्यस्माद् प्रतिप्राप्तम्