कपिष्ठल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिष्ठल¦ पु॰
“कपिष्टलो गोत्रे” पा॰ नि॰ षत्वम्। गोत्रप्रव-र्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ्। कापिष्ठलि तद्-गोत्रापत्ये बहुत्वे उपका॰ इञ्॰ वा लुक्। कापिष्टलयःकपिष्ठलाः। गोत्रादन्यत्र न षत्वम्

६ त॰। कपिस्थलवानरस्थाने न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिष्ठल [kapiṣṭhala], N. of a sage, originating a line of descendants कपिष्ठलो गोत्रे P.VIII.3.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिष्ठल/ कपि--ष्ठल m. N. of a ऋषिPa1n2. VarBr2S. etc.

कपिष्ठल/ कपि--ष्ठल m. pl. the descendants of the above g. उपका-दिPa1n2. 2-4 , 69

"https://sa.wiktionary.org/w/index.php?title=कपिष्ठल&oldid=494835" इत्यस्माद् प्रतिप्राप्तम्