कपीतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतनः, पुं, (कपीनां ईं लक्ष्मीं तनोति विस्तारय- तीति । कपि + ई + तन् + पचाद्यच् । कपीनां कपेर्वर्णस्य वा तनः । अन्येषामपीति । ६ । ३ । १३७ । दीर्घः ।) आम्रातकवृक्षः । गर्द्दभाण्डवृक्षः । शिरीषवृक्षः । इत्यमरः । २ । ४ । २७ ॥ अश्वत्थ- वृक्षः । इति मेदिनी । गुवाकवृक्षः । विल्ववृक्षः । इति शब्दरत्नावली ॥ (आम्रातकशब्दे शिरीष- शब्दे अश्वत्थशब्दे विल्वशब्दे चास्य गुणादयो ज्ञातव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतन पुं।

आम्रातकः-अम्बाडा

समानार्थक:पीतन,कपीतन,आम्रातक

2।4।27।1।4

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कपीतन पुं।

कपीतनवृक्षः

समानार्थक:गर्दभाण्ड,कन्दराल,कपीतन,सुपार्श्वक,प्लक्ष

2।4।43।1।3

गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः। प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कपीतन पुं।

शिरीषः

समानार्थक:शिरीष,कपीतन,भण्डिल

2।4।63।1।4

कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः। भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतन¦ पु॰ कपीनाम् ईं लक्ष्मीं तनोति तन--अच्।

१ आम्रा-तकवृक्षे

२ शिरीषवृक्षे

३ गर्द्दभाण्डवृक्षे च अमरः

४ अ-श्वत्यवृक्षे मेदि॰।

५ गुवाकवृक्षे

६ विल्ववृक्षे च शब्दर॰। एतेषां यथायथम् कपितुल्यलोमशमञ्जरीकत्वात् तत्-प्रियफलकत्वाच्च तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतन¦ m. (-नः)
1. A tree bearing an acid fruit, (Spondias mangifera:) see आम्रातक।
2. Another tree, (Hibiscus populneoides:) see गर्द्दभाण्ड।
3. A species of Mimosa, (Mimosa sirisha, Rox.)
4. The holy fig tree, (Ficus religiosa.)
5. The betel nut tree, (Areca faufel or Catechu.)
6. The name of another plant, (Cratæva marmelos.) E. कपि an ape, and तन what spreads; sheltering or feeding monkies; the vowel is made long irregularly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतनः [kapītanḥ], N. of several plants: such as the holy fig-tree, the betel-nut tree &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपीतन m. Spondias Mangifera

कपीतन m. Thespesia Populnea

कपीतन m. Acacia Sirisa

कपीतन m. Ficus Religiosa

कपीतन m. Areca Faufel

कपीतन m. Aegle Marmelos Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कपीतन&oldid=494837" इत्यस्माद् प्रतिप्राप्तम्