कपोतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतकम्, क्ली, (कपोत इव कपोतवर्नवत्कायति प्रकाशते । कै + कः ।) सौवीराञ्जनम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतक¦ न॰ कपोत इव कायति प्रकाशते कै--क। सौवीराञ्जने राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतक¦ n. (-कं) Antimony. E. कपोत and कन् affix, implying resemblance, (in colour.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतकः [kapōtakḥ], 1 A small pigeon; Bhāg.11.7.72.

A mode of folding the hands together. -कम् Antimony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोतक mf( इका)n. pigeon-coloured , lead-grey Pat.

कपोतक m. a small pigeon or dove MBh. VarBr2S. Pan5cat. etc.

कपोतक m. a particular position of the hands

कपोतक n. ore of antimony Car.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapotaka : nt.: Name of a tīrtha.

By bathing in this tīrtha and by fasting there for twelve days one obtains the fruit of performing a Naramedha 13. 26. 39 (naramedhaphalaṁ labhet) (situated on the river Sabarmati, Editor's note on the stanza Cr. Ed. Vol. 17, part II, p. 1067).


_______________________________
*1st word in right half of page p305_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapotaka : nt.: Name of a tīrtha.

By bathing in this tīrtha and by fasting there for twelve days one obtains the fruit of performing a Naramedha 13. 26. 39 (naramedhaphalaṁ labhet) (situated on the river Sabarmati, Editor's note on the stanza Cr. Ed. Vol. 17, part II, p. 1067).


_______________________________
*1st word in right half of page p305_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कपोतक&oldid=494842" इत्यस्माद् प्रतिप्राप्तम्