कपोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोलः, पुं, (कम्पते “कपिगण्डि कटिपटिभ्य ओ- लच्” । उणां १ । ६७ । इति ओलच् कपि इति निर्द्देशात् नलोपः । कं सुखं पोलतीति वा पुलमहत्त्वे कर्म्मण्यण् ।) सृक्वतिर्य्यक्सन्निधि- भागः । गाल इति भाषा । तत्पर्य्यायः । गण्डः २ । इत्यमरः । २ । ६ । ९० ॥ गल्लः ३ । इति राजनिर्घण्टः ॥ (यथा रघुः । ४ । ६८ । “तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपोलः [kapōlḥ], [Uṇ.1.66] A cheek; क्षामक्षामकपोलमाननम् Ś.3.9,6.15; R.4.68. -ली The knee-cap. -Comp. -काषः any object against which anything (especially the cheeks) is rubbed; लीनालिः सुरकरिणां कपोलकाषः Ki.5.26. -ताडनम् Striking the cheeks (in confession of fault). -पत्रम् A mark painted on the cheek; कपोल- पत्रान्मकरात्सकेतुः N.7.6. -पालिः, -ली f. The side of a cheek; कपोलपालिं तव तन्वि मन्ये Bv.2.1. -फलकः the (broad) cheeks. -भित्तिः f. the temples and cheeks; or excellent (i. e. broad) cheeks; cf. गण्डभित्ति. -रागः the flush in the cheek.

"https://sa.wiktionary.org/w/index.php?title=कपोलः&oldid=260947" इत्यस्माद् प्रतिप्राप्तम्