कफ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफः, पुं, (केन जलेन फलति इति । फल निष्पत्तौ “अन्येष्वपि” ३ । २ । १०१ । इति डः । केशिरसि फलति वा प्राग्वड्डः ।) शरीरस्यधातुविशेषः । तत्पर्य्यायः । श्लेष्मा २ संघातः ३ सौम्यधातुः ४ घनः ५ बली ६ । अस्य गुणाः । गुरुत्वम् । सन्धि- विश्लेषकारित्वम् । मृदुत्वम् । प्रमर्द्दनत्वम् । स्निग्ध- त्वम् । कटुत्वम् । शीतत्वम् । जडताकारित्वम् । शुक्लत्वम् । शीते वसन्ते निशामुखे पूर्ब्बाह्ने भुक्ते च प्रकोपणत्वम् । इति राजनिर्घण्टः ॥ * ॥ अस्य प्रकोपहेतुः । “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य- द्रवदधिदिननिद्रापूपसर्पिःप्रपूरैः । तुहिनपतन- काले श्लेष्मणः सप्रकोपः प्रभवति दिवसादौ भुक्त- मात्रे वसन्ते” ॥ * ॥ तस्य कर्म्माणि । “स्तमित्यं म- धुरास्यता शिशिरता शौक्ल्यं प्रसेको मलप्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वप्नता । आलस्यं चिरकारिता कठिनता शोथारुचिस्निग्धता तन्द्रा- तृप्त्युपदेहकासगुरुता एताः कफोत्था रुजः” ॥ * ॥ अस्य प्रशमताकारणम् । “गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः” ॥ “रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन- स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् । धूमात्युष्णशिरोविरेकवमनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्” ॥ स च पञ्चविधो यथा, -- “अवलम्बक इत्येकः क्लेदकः श्लेषकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः” ॥ * ॥ एतेषां लक्षणानि यथा, -- “कफधाम्नान्तु शेषाणां यत्करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥ १ ॥ आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः ॥ २ ॥ श्लेषकश्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ॥ ३ ॥ रसनावस्थितस्त्वेष बोधको रसबोधनात् ॥ ४ ॥ शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥ ५ ॥ ॥ * ॥ अस्य स्थानानि । “उरःकण्ठशिरः क्लोमपर्ब्बाण्यामाशयो रसः । मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम्” ॥ * ॥ (सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत् श्लेष्मा पञ्चधा प्रविभक्त उदककर्म्मणानुग्रहं करो- ति । इति तु प्रकारभेदेनास्य कार्य्यमुक्तम् ॥ अतः परमस्य क्षीणलक्षणमाह ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफ पुं।

कफः

समानार्थक:कफ,श्लेष्मन्

2।6।62।2।3

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफ¦ पु॰ केन जलेन फलति फल--ड। शरीरस्थे धातु-भेदे श्लेष्मणि।
“प्राणप्रयाणसमये कफवातपित्तैः कण्ठा-वरोघनबिधौ स्मरणं कुतस्ते” उद्भटः। कफस्य स्वरूप-स्थानकर्मादिकं मावप्र॰ उक्तं यथा। (
“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीतलस्तथा। तमोगुणाऽधिकः स्वादुर्विदग्धो लवणं भवेत्। एकःश्लेष्मा नामस्थानकर्म्मभेदैः पञ्चविधः। अथ श्लष्मणां नामान्याह
“कफस्यैतानि नामानि क्लेदनश्चाव-लम्बनः। रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतःअथ क्लेदनादीवां स्थानान्याह। आमाशयेऽथ हृदये कण्ठेशिरसि सन्धिषु। स्थानेघ्वेषु मनुष्यणां श्लेष्मा तिष्ठत्य-नुक्रमात्। दोषाणां सकलशरीरव्यापिनामपि पञ्चस्थानानीति बाहुल्याभिप्रायेणोक्तानि। तथाच वाग्-भटः
“इति प्रायेण दोषाणां स्थानान्येकीकृतात्मनाम्। व्यापिनामपि जानीयात् कर्माणि च पृथक् पृथक्”। इतिचरकश्च
“ते व्यापिनोऽपि हृन्नाभ्योरधोप्नध्योर्द्धसंश्रयाः” इति अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्म्माण्याह। क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि। अनुगृह्णतिच श्लेष्मस्थानान्युदककर्म्मणा। अयमर्थः क्लेदनोऽन्नंक्लेदयति तेन संहतमन्नं भेदं प्राप्तोति। अपराण्यपिश्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्र-हृदयालम्बनसं धारणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसं-श्लेषणाद्युदककर्मभिरनुगृह्लाति उपकरोति। तथात्त
“रसयुक्तात्मवोर्येण हृदयस्थानलम्बनम्। त्रिकसन्धा-रणं चापि विदधात्यवलम्बनः। त्रिकं शिरोबाहुद्वय-[Page1677-a+ 38] सन्धिः। उभावपि यतः सौम्यौ तिष्ठतश्चान्तिके यतः। ततोरसान्विजानीतोरसनारसनौ समौ। रसना रसनेन्द्रियंरसनः कण्ठस्थकफः। स्नेहनः स्नेहदानेन सम{??}न्द्रिय-तर्पणः। श्लेष्मणः सर्वसन्धीनां संश्लेषं विदधात्यसौ”। अन्यत्र वैद्यकेऽन्यथानामाद्युक्तम्।
“अवलम्वकैत्येकःक्लेदकः श्लेषकोऽपरः। बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधःस्मृतः। तल्लक्षणानि यथा
“कफधाम्नां तु शेषाणां यत्करोत्यवलम्बनम्। ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नो-त्युरः स्थितः”। आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकःस्मृतः। श्लेप्मकः श्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः। रसनावस्थितः श्लेष्मा बोधको रसबोधनात्। शिरसि प्र-स्थितश्चासौ तर्पको नेत्रतर्यणात्” कफस्थानानि
“उरः कण्ठःशिरः क्लोमपर्वाण्यामाशयो रसः। मेदोघ्राणञ्च जिह्वाच कफस्थानमुरःपरम्”। अविकृतकफस्य कर्माणि यथासुखबोधे
“स्नेहोबन्धः स्थिरत्वञ्च गौरवं वृषता बलम्। क्षमा धृतिरलोभश्च कफकर्माविकारजम्” कफसामान्यलक्षणंयथा
“माधुर्य्यलेहगौरवशैत्यपैच्छिल्य गुणलक्षणः श्लेष्मा तस्यसमानयोनिर्मधुरो रसः सोऽस्य माधुर्य्यान्माधुर्य्यं वर्द्ध-यति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्यात् शैत्यं पैच्छिल्य-मिति तस्य पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्रत्य-नीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति रौक्ष्यात् स्नेहंलाघवाद्गौरवमौष्ण्यात् शैत्यं वैशद्यात्पैच्छिल्यमिति” सुश्रु॰। विशेषतस्तन्निदानादिकमुक्तं सुश्रुते(
“दिवास्वप्नव्यायाभालसमधुरास्ललवणशीतस्निग्धगुरु-पिच्छिलाभिष्यन्दिहायनकयवकनैषधैत्कटमाषमहामाषगोधू-मतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपोदकमांसवसाविसमृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-शनप्रमृतिभिः श्लेष्मा प्रकोपभापद्यते। शीतैः शीत-काले च वसन्ते च विशेषतः। पूर्व्वाह्णे च प्रदोषे च भुक्त-मात्रे प्रकुप्यति”। सुश्रुते कफविकारे हेतुरुक्तो यथा
“विपमोवातजान् रोगान्तीक्ष्णपित्तनिमित्तजान्। करोत्यग्निस्तथा मन्दो विकारान्कफसम्भवान्” वयोभेदे कफाद्याधिक्यमाह तत्रैव
“बालेविवर्द्धते श्लष्मा मध्यमे पित्तमेव तु। भूयिष्ठं बर्द्धते वायुर्वृद्धे तान्वीक्ष्य योजयेत्। देशभेदोऽपि कफहेतुस्तत्रोक्तः
“कफवातरोगगूयिष्ठश्चानूपः”। कफश्चाप्य एब तद्धर्माणांक्लेदनादेराप्यधर्मत्वात् यथोक्तम् सुश्रुते।
“शीतस्तिमितस्निग्धमब्दगुरुसान्द्रमृदुपिच्छिलरसबहुलमी-[Page1677-b+ 38] षत्कषायास्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनप्रह्ला-दनक्लेदनबन्धनविष्यन्दनकरमिति”। अधिकमाकरे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफ¦ m. (-फः)
1. Phlegm, one of the three humours of the body.
2. Watery froth or foam in general. E. क water, and फल to bud or flower, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफः [kaphḥ], [केन जलेन फलति फल्-ड Tv.]

Phlegm, one of the three humours of the body (the other two being वात and पित्त); कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः Dk.16; प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते Udb.

A watery foam or froth in general. -Comp. -अरिः dry ginger. -कूर्चिका saliva, spittle. -क्षयः pulmonary consumption. -घ्न, -नाशन, -हर a. removing phlegm, antiphlegmatic; -m. N. of a plant (Mar. लघु शेरणी).-ज्वरः fever caused by excess of phlegm. -वर्धनः N. of a plant (Mar. पिंडी तगर). -विरोधिन् -m. pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफ m. phlegm (as one of the three humors of the body See. also वायुand पित्त) Sus3r.

कफ m. watery froth or foam in general(See. अब्धिक्, मेघ-क्, etc. )

"https://sa.wiktionary.org/w/index.php?title=कफ&oldid=494853" इत्यस्माद् प्रतिप्राप्तम्