कफी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफी, [न्] त्रि, (कफोऽस्त्यस्य । कफ + अस्त्यर्थे । “द्वन्द्वोपतापेति” । ५ । २ । १२८ । इनिः ।) श्लेष्मयुक्तः । तत्पर्य्यायः । श्लेष्मलः २ श्लेष्मणः ३ । इत्यमरः । २ । ६ । ६० ॥ गजे पुं । इति सार- स्वतः ॥

"https://sa.wiktionary.org/w/index.php?title=कफी&oldid=494863" इत्यस्माद् प्रतिप्राप्तम्