कफी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कफी, [न्] त्रि, (कफोऽस्त्यस्य । कफ + अस्त्यर्थे । “द्वन्द्वोपतापेति” । ५ । २ । १२८ । इनिः ।) श्लेष्मयुक्तः । तत्पर्य्यायः । श्लेष्मलः २ श्लेष्मणः ३ । इत्यमरः । २ । ६ । ६० ॥ गजे पुं । इति सार- स्वतः ॥