कफेलूः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफेलूः, त्रि, (कफं लाति आदत्ते इति । कफ + ला आदाने + “अन्दू--दृन्फू--जम्बू-कम्बू-कफेलू-कर्कन्धू- दिधिषु” । उणां १ । ९५ । इति कुप्रत्ययान्तो निपातितः ।) कफयुक्तः । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ (पुं, श्लेष्मातकवृक्षः । “कफेलूः श्लेष्मातकतरौ पुंसीति रूपमञ्जरी” । इति “उज्वलदत्तधृतवचनात्” ॥ १ । ९५ ॥)

"https://sa.wiktionary.org/w/index.php?title=कफेलूः&oldid=123656" इत्यस्माद् प्रतिप्राप्तम्