सामग्री पर जाएँ

कफोणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणिः, पुं, (कं सुखं स्फोरयति । स्फुर स्फुरणे सञ्चलने च ण्यन्तात् अच इः । अथवा केन सुखेन फणति स्फुरतीति वा । स्फुर, फण वा + इन् उमयतः पृषोदरादित्वात् साधुः ।) भुजमध्य- ग्रन्थिः । कनुइ इति भाषा ॥ तत्पर्य्यायः । कुर्परः २ । इत्यमरः । २ । ६ । ८० ॥ (कुर्परशब्दे ऽस्य विशेषो ज्ञेयः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणि स्त्री-पुं।

कूर्परः

समानार्थक:कफोणि,कूर्पर

2।6।80।1।5

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणि¦ पुंस्त्री केन जलेन फणति इन् पृषो॰ ओत्त्वम्। भुजमध्यग्रन्थौ कूर्परे (कुनुइ) अमरः। स्त्रियां वा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणि¦ mf. (-णिः-णी) The elbow. E. क pleasure, स्फुर् to go, &c. इन् and ङीष् affixes; the form is irregular: see कफणि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कफोणि mf. the elbow L.

"https://sa.wiktionary.org/w/index.php?title=कफोणि&oldid=494864" इत्यस्माद् प्रतिप्राप्तम्