कब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः । (भ्वां- आत्मं-सकं-सेट्-ऋदित् ।) वर्णः शुक्लादिक्रिया । ऋ अचकाबत् । ङ कबते कविर्विष्णुम् । कबते प्रतिमां चित्रकारः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब¦ स्तुतौ वर्णेच भवा॰ सक॰ प॰ सेट्। कबति अकबिष्ट चकाबऋदित् णिचि अचकावत्। प्रनिकवति।

कब¦ स्तुतौ वर्ण्णने च भ्वा॰ आत्म॰ सक॰ सेट्। कवते अकविष्ट। चकवे णिच्--कावयति ते ऋदित् अचकावत्। प्रनिकवते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब(ऋ)कबृ¦ r. 1st cl. (कबते)
1. To colour, to tinge with various hues.
2. To praise.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब [kaba] व [v] न्धिन् [ndhin], (व) न्धिन् a. 'Endowed with water', epithet of the Maruts; अर्यमणो न मरुतः कबन्धिनः Rv.5.54.8. -m. N. of Kātyāyana. कबन्धी कात्यायनः पप्रच्छ Praśna. Up.1.1.

"https://sa.wiktionary.org/w/index.php?title=कब&oldid=494866" इत्यस्माद् प्रतिप्राप्तम्