कमठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठम्, क्ली, (कम + “कमेरठः” । उणां १ । १०२ । इति + अठ ।) भाण्डभेदः । तत्तु मुनीनां जल- पात्रम् । इति मेदिनी ॥

कमठः पुं, (के जले मठति वसतीति । क + मठ वासे + पचाद्यच् ।) कच्छपः । इत्यमरः । १ । १० । २१ ॥ (यथा महानाटके । “कमठपृष्ठकठोरमिदं धनु- र्मधुरमूर्त्तिरसौ रघुनन्दनः” ॥ मकठात्कामठं मांसं रामठेन समन्वितम् । यदि सर्पिःसमायुक्तं का सुधा वसुधातले” ॥ इत्युद्भटः ॥ * ॥ गुणादयोऽस्य कच्छपशब्दे ज्ञातव्याः ॥ भगवद्विष्णोर्द्वितीयावतारः । यथा हटयोगदीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हटः” ॥) वंशः । इति शब्दरत्नावली ॥ दैत्यविशेषः । मुनि- भाजनम् । इति हेमचन्द्रः ॥ शल्लकी इति धरणी ॥ (नृपविशेषः । यथा महाभारते । २ । ४ । २२ । “कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः । काम्बोजराजः कमठः कम्पनश्च महाबलः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठ पुं।

कूर्मः

समानार्थक:कूर्म,कमठ,कच्छप

1।10।21।1।4

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पत्नी : कच्छपी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठ¦ पुं स्त्री कम--अठन्।

१ कूर्मे कच्छपशब्देविवृतिः स्त्रियांजातित्वात् ङीष्।
“कमठपृष्ठकटोरमिदं धनुः” महाना॰।

२ विष्णोरेकादशे अवतारभेदे।
“सुरासुराणामुदधिंमथ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठे एकादशेविभुः” भाग॰

१ ,

३ ,

१७ ।

३ मुनीनां जलपात्रभेदे न॰विश्वः।

४ वंशे पु॰ शब्दर॰।

५ दैत्यभेदे पु॰ हेमच॰।

६ शल्लकीवृक्षे पु॰ धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठ¦ mn. (-ठः-ठं)
1. A water jar, especially one made of a hollow gourd or cocoanut, and used by ascetics. m. (-ठः)
1. A turtle, a tortoise.
2. A bamboo.
3. The name of a Daitya or de- mon.
4. A porcupine. f. (-ठी) A female tortoise, a small one. E. कम् to desire, &c. अठ Unadi affix, fem. affix. ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठः [kamaṭhḥ], [Uṇ.1.1]

A tortoise; संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः Pt.2.192.

A bamboo

A water-jar. -ठी A female tortoise or a small tortoise.-Comp. -पतिः a king of tortoises.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमठ m. ( Un2. i , 102 ) a tortoise BhP. Pan5cat. etc.

कमठ m. a porcupine L.

कमठ m. a bamboo L.

कमठ m. N. of a king MBh.

कमठ m. of a मुनि

कमठ m. of a दैत्य

कमठ mn. a water-jar ( esp. one made of a hollow gourd or cocoa-nut , and used by ascetics) L.

"https://sa.wiktionary.org/w/index.php?title=कमठ&oldid=494876" इत्यस्माद् प्रतिप्राप्तम्