कमलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कमलः, पुं, (कमेः + कलच् । यद्वा को वायुः तस्य अमः गतिः तं लाति आदत्ते । क + अम + ला + कः ।) मृगविशेषः । इति मेदिनी ॥ ध्रुवकभेदः । यथा, सङ्गीतदामोदरः ॥ “उक्तो मलयतालेन लघुमध्ये स्फुरेद्गुरुः । सप्तदशाक्षरैर्युक्तः कमलोऽयं भयानके” ॥

"https://sa.wiktionary.org/w/index.php?title=कमलः&oldid=123722" इत्यस्माद् प्रतिप्राप्तम्