कम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्, क्ली, (कायति शब्दो निर्गच्छति यतः यस्मिन् सतीत्यर्थः सजिह्ववदनस्य शिरोऽन्तर्वर्त्तित्वात् । यद्वा कायति वर्णात्मकं ध्वन्यात्मकं वा शब्दं करोति जीवः यस्मिन् सतीति यावत् ॥ कै शब्दे “अन्येभ्योऽपि दृश्यते” डः । ३ । २ । १०१ ।) शिरः ॥ (यथा, तन्त्रसारे । “द्वाभ्यामोष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत्करम् । मुख-घ्राण-नेत्र-श्रोत्र-नाभ्युरस्कं भुजौ क्रमात्” ॥ अत्र कं शिरः इति तट्टीका ॥ कायति शब्दा- यते स्रोतोवेगेनालोडनेन वेति यावत् ।) जलम् ॥ (यथा, भागवते ६ । १ ४२ । “सूर्य्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनीदिशः । कं कुः कालो धर्म्म इति ह्येते दैह्यस्य साक्षिणः” ॥ कायन्ति आनन्दोत्सवध्वनिं कुर्व्वन्ति यस्मिन् समा- गते उपस्थिते इत्यर्थः गृहिण इति शेषः । आ- नन्दध्वनेस्तु सुखानुवर्त्तित्वात् ।) सुखम् । इति मेदिनी ॥ (यथा, छान्द्योग्योपनिषदि । ४ । १० । ५ । “प्राणो ब्रह्मकं ब्रह्म खं ब्रह्मेति स होवाच विजा- नाम्यहं यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजा- नामीति ते होचुर्यद् वाव कं तदेव खं यदेव खं तदेव कमिति प्राणञ्च हास्मै तदाकाशञ्चोचुः” ॥ “तमेवमुक्तवन्तं ब्रह्मचारिणं ते ह्यग्नयः ऊचुः । यद्वाव यदेव वयं कमवोचाम तदेव खमाकाशम् इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोग- जातसुखान्निवर्त्तितं स्यान्नीलेनेव विशेष्यमाण- मुत्पलं रक्तादिभ्यः ॥ यदेव खमाकाशमवोचाम तदेव च कं सुखमिति जानोहि एवञ्च सुखेन विशेष्यमाणं खं भौतिकादचेतनात् खान्निवर्त्तितं स्यान्नीलोत्पलवदेव” ॥ इति भाष्यम् ॥ कचते दी- प्यते मस्तकोपरि शोभते इति भावः । यद्वा कच्यते बध्यते संयम्यते कराभ्याम् । कच् बन्धने डः ।) केशः ॥ इति धरणी ॥

कम्, व्य (कमुकान्तौ णिङभावे विच् ।) जलम् । शिरः । सुखम् । मङ्गलम् । पादपूरणम् । इति शब्दरत्नावली ॥ (यथा ऋग्वेदे । १ । १२३ । ११ ॥ “सुसंकाशा मातृमृष्टेव योषा विस्तन्वं कृणुषे दृशे कम्” । “अत्र कमिति पादपूरणे अथवा क- मिति सुखवचनं सुखं यथा भवतीति” भाष्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम् नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

3।3।5।1।2

मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः। स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

कम् नपुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

3।3।5।1।2

मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः। स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्¦ ind.
1. Water.
2. The head.
3. Happiness or happily.
4. An exple- tive. E. कम् to desire, विच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम् [kam], ind. Ved. A particle used as an expletive or enclitic.

कम् [kam], 1, 1. Ā. (कामयते, कामित, चकमे-कामयाञ्चक्रे, कान्त)

To love, be enmaoured of, be in love with; कन्ये काम- यमानं मां न त्वं कामयसे कथम् Kāv.1.63 (an instance of ग्राम्यता); कलहंसको मन्दारिकां कामयते Māl.1.

To long for, wish, desire; न वीरसूशब्दमकामयेताम् R.14.4.; निष्क- ष्टुमर्थं चकमे कुबेरात् 5.26;4.48;1.53; Bk.14.82.

To have intercourse with; त्वं च मा वरुण कामयासे Rv.1.124.5.

To value highly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम् ind. ( Gk. ?) well (opposed to अ-कम्, " ill ") TS. S3Br. etc.

कम् ind. a particle placed after the word to which it belongs with an affirmative sense , " yes " , " well " (but this sense is generally so weak that Indian grammarians are perhaps right in enumerating कम्among the expletives Nir. ; it is often found attached to a dat. case , giving to that case a stronger meaning , and is generally placed at the end of the पाद, e.g. अजीजन ओषधीर् भोजनाय कम्, thou didst create the plants for actual food RV. v , 83 , 10 ) RV. AV. TS. v

कम् ind. कम्is also used as an enclitic with the particles नु, सु, and हि(but is treated in the पद-पाठas a separate word ; in this connection कम्has no accent but once AV. vi , 110 , 1 ) RV. AV.

कम् ind. a particle of interrogation (like कद्and किम्) RV. x , 52 , 3

कम् ind. (sometimes , like किम्and कद्, at the beginning of compounds) marking the strange or unusual character of anything or expressing reproach L. Page252,1

कम् ind. head L.

कम् ind. food Nir.

कम् ind. water Nir. Nigh.

कम् ind. happiness , bliss L.

कम् cl.1 A1. (not used in the conjugational tenses) चकमे, कमिता, कमिष्यते, अचकमतDha1tup. xii , 10 to wish , desire , long for RV. v , 36 , 1 ; x , 117 , 2 AV. xix , 52 , 3 S3Br. Ragh. etc. ; to love , be in love with , have sexual intercourse with S3Br. xi BhP. : Caus. A1. ( ep. also P. ) कामयते, -ति, कामयां-चक्रे, अचीकमत, etc. ; to wish , desire , long for (with acc. or inf. or Pot. Pa1n2. 3-3 , 157 ; e.g. कामये भुञ्जीत भवान्, I wish your worship may eat ; कामये दातुम्, I wish to give Ka1s3. ) RV. AV. TS. MBh. etc. ; to love , be in love with , have sexual intercourse with RV. x , 124 , 5 ; 125 , 5 S3Br. MBh. etc. ; to cause any one to love R2itus. (in that sense P. Vop. ); (with बहुor अत्य्-अर्थम्)to rate or value highly R. : Desid. चिकमिषतेand चिकामयिषते: Intens. चंकम्यते; ([ cf. Lat. comis ; also amo , with the loss of the initial , for camo ; cA7-rus for cam-rus: Hib. caemh , " love , desire ; fine , handsome , pleasant " ; caomhach , " a friend , companion " ; caomhaim , " I save , spare , protect " ; Armen. kamim.])

"https://sa.wiktionary.org/w/index.php?title=कम्&oldid=261490" इत्यस्माद् प्रतिप्राप्तम्