कम्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पः, पुं, (कपि चलने + भावे घञ् ।) गात्रादि- चलनम् । तत्पर्य्यायः । वेपथुः २ । इत्यमरः १ । ७ । ३८ ॥ वेपनम् ३ वेपः ४ कम्पनम् ५ । इति राजनि- र्घण्टः ॥ (यथा विक्रमोर्व्वश्याम् । “मुञ्चति न ताव- दस्या भयकम्पः कुसुमकोमलं हृदयम्” । “न कम्पो वायुना विना” । इति वैद्यकम् ॥)

कम्पः, त्रि, (कपि + नमि-कम्पीति रः ।) कम्पयुक्तः । कम्पान्वितः । इत्यमरः । ३ । १ । ७४ ॥ (यथा नैषधे । १ । १४२ । “सुताः कमाहूय चिराय चूङ्कतै- र्विधाय कम्प्राणि मुखानि कं प्रति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प पुं।

कम्पः

समानार्थक:वेपथु,कम्प

1।7।38।2।1

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प¦ पु॰ कपि--चलने घञ्। गात्रादिकम्पे

१ वेपथौ।
“यथाजले चन्द्रमसः कम्पादिस्तत्कृतो गुणः” भाग॰

३ ,

७ ,

११ [Page1683-a+ 38] कम्पश्चलनं स च वातादिना प्रेरणात् स्थावरस्य भूम्यादे-र्भवति देहादेस्तु मनसोविकारभेदेन वातादिधातुना चचालनात् भवति। स च रसविशेषे निर्वेदादिव्यभिचारिभावविशेषजन्यः यथोक्तं सा॰ द॰ निर्वेदादिव्यभिचारि-भावान् विभज्य तेषां लक्षणामिधाने
“आवेगः सम्भ्रमस्तत्रइत्युपक्रम्य
“गजादेः स्तम्भकम्पादिः”।
“शौर्य्यापराधादिभवंभवेच्चण्डत्वमुग्रता। तत्र स्वेदःशिरः कम्पतर्ज्जमाताडना-दयः”। मनःक्षेपस्त्वपस्मारी ग्रहाद्यावेशनादिजः। भूपा-तकम्पप्रस्तेदफेनलालादिकारकः”।
“निन्दाक्षेपापमानादेर-मर्षोऽभिविनिष्टता। नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्ज्जनादिकृत्”।
“परकीयात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम्। वै-वर्ण्यकम्पवैस्वर्य्यैर्भूमीच्छोत्कम्पनादिकृत्”।
“निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः”।
“रत्यायासमनस्ताप-क्षुत्पिपासादिसम्भवा। ग्नानिर्निष्प्राणता कम्पकार्श्यानुत्-साहतादिकृत्”। कम्पश्च भयानकरसस्यानुभावः यथाह तत्रैवभयानकं प्रकृत्य
“अनुभावोऽत्र वैवर्ण्ण्यगद्गदस्वरभाषणम्। प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः”। रौद्ररसस्य व्यभि-चारिभावश्च ययाह तत्रैव रीद्रं प्रकृत्य
“उग्रतावेगरोमाञ्चस्वेदवेपथवोमदः। मोहामर्षादयश्चात्र भावाः स्युर्व्यभिचारि-णः”। शृङ्गारादौ तु तदीयव्यभिचारिभावभेदेनैव कम्पादिजन्यते इति भेदः। ज्वरादिकृतकम्पस्तु वैद्यके प्रसिद्धः। तद्विवृतिर्ज्वरशब्दे दृश्या। दिङ्मात्रमुक्तं भावप्र॰
“व्यथा-वेपथुनिद्रानाशविष्टम्भादयो वातजाः”। शीतानिलेन च दे-हस्य कम्पो जायते। अतएव
“सहसा सहसा कृतवेपथुः” माधे वर्ण्णितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प¦ m. (-म्पः) Tremour, trembling, shaking. E. कपि to shake, and अच् affix; also कम्पन, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पः [kampḥ], [कम्प्-घञ्]

Shaking, tremor; कम्पेन किंचित्प्रतिगृह्य मूर्घ्नः R.13.44 with a gentle nod or bend of the head; 13.28; Ku.7.46; भयकम्पः, विद्युत्कम्पः &c.

A modification of the Svarita accent. -पा Shaking, moving, tremor. -Comp. -अन्वित a. tremulous, agitated.-द्वारम् a side-door, a private entrance. कम्पद्वारं तु वा कुर्यान्मध्यपार्श्वद्वयोस्तथा Kāmikāgama 35.49. -लक्ष्मन् -m. wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प m. trembling , tremor , trembling motion , shaking MBh. Sus3r. etc.

कम्प m. earthquake(See. भूमि-कम्प, मही-क्, etc. )

कम्प m. tremulous or thrilling pronunciation (a modification of the स्वरितaccent which may take place if the स्वरितsyllable is followed by an उदात्तsyllable) Nir. etc.

कम्प m. a kind of time (in mus.)

कम्प m. N. of a man.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAMPA : A prince of Vṛṣṇivaṁśa. He became a Viśva- deva after his death. (Chapter 5, Svargārohaṇa Parva M.B.).


_______________________________
*5th word in right half of page 381 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प पु.
एक कम्ययुक्त अथवा कम्पायमान उच्चारण (स्वरित स्वर का रूपान्तरण, जिस स्वरित के बाद उदात्त स्वर आयें तो स्वरित को कम्प कर दिया जाता है) शिशिरीय शिक्षा 2००, जात्य; अभिनिहित, क्षैप्र एवं प्रश्लिष्ट स्वरित के बाद यदि उदात्त एवं स्वरित आये, तो स्वरित का उच्चारण कम्प से होता है- जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव च। एते स्वराः प्रकम्पत्ते यत्रोच्चस्वरितोदयाः॥ ऋ.प्रा. 3.34.

"https://sa.wiktionary.org/w/index.php?title=कम्प&oldid=494912" इत्यस्माद् प्रतिप्राप्तम्