कम्पन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पनम्, त्रि, (कपि चलनशब्दार्थादिति युच् ।) कम्प- युक्तः । का~पुने इति भाषा । तत्पर्य्यायः । चल- नम् २ कम्प्रम् ३ चलम् ४ लोलम् ५ चलाचलम् ६ चञ्चलम् ७ तरलम् ८ पारिप्लवम् ९ परिप्लवम् १० । इत्यमरः । ३ । १ । ७४ ॥ चपलम् ११ चटुलम् १२ । इति तट्टीका ॥ (यथा महाभारते १३ । १४ । ७२ । “हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः” ॥ यथा सिद्धान्तकौमुद्याम् ॥ “कम्पा कम्पना शाखा” । पां ३ । २ । १५३ ॥ कपि + भावे + ल्युट् ।) कम्पे क्ली । इति मेदिनी ॥

कम्पनः, पुं, (कम्पयति वेपथुयुक्तं करोति शिशिरे- णेति यावत् कपि + णिच् + युच् । ल्युर्वा ।) शि- शिरऋतुः । इति राजनिर्घण्टः ॥ (नृपविशेषः । यथा महाभारते २ । ४ । २२ । “काम्बोजराजः कमठः कम्पनश्च महाबलः । सततं कम्पयामास यवनानेक एव यः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पन वि।

चलनम्

समानार्थक:चलन,कम्पन,कम्प्र,चल,लोल,चलाचल,चञ्चल,तरल,पारिप्लव,परिप्लव

3।1।74।2।2

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्. चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पन¦ त्रि॰ कपि--युच्।

१ कम्पयुक्ते। भावे ल्युट्।

२ चलनेन॰ मेदि॰। णिच्--युच्।

३ कम्पयितरि त्रि॰
“दुन्दुभेत्वंसपत्नानां घोषाद्धृदयकम्पनः”। दुन्दभिपूजामन्त्रः।
“प्रक-म्पनेनानुचकम्पिरेसुराः” माघः
“एवमुक्ता जरुत्कारुर्भ-र्त्त्राहृदयकम्पनम्” भा॰ आ॰

४७ अ॰।

४ शिशिरे ऋतौ पु॰।

५ अस्त्रभेदे च।
“प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा”
“जडता गद्गदा बाणी रात्रै निद्रा भवत्यपि। प्रस्तब्धेनयने चेव मुखमाधुर्य्यमेव च। कफोल्वणस्य लिङ्गानिसन्निपातस्य लक्षयेत्। मुनिभिः सन्निपातोऽयमुक्तः कम्प-नसंज्ञकः” भावप्र॰ उक्ते

६ सान्निपातिकज्वरभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पन¦ mfn. (-नः-ना-नं) Trembling, unsteady, shaken. n. (-नं) Trembling quivering. m. (-नः) The dewy season. (Nov.-Dec.) E. कपि to tremble, and युच् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पन [kampana], a. [कम्प्-युच्] Trembling, shaking.

नः Śiśira season (November-December).

A kind of missile.

A kind of fever (सान्निपातिक).

नम् Shaking, tremor.

Quivering pronunciation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पन mf( आ)n. trembling , shaken , unsteady

कम्पन mf( आ)n. causing to tremble , shaking MBh.

कम्पन m. a kind of weapon MBh. i , 2836 R.

कम्पन m. a kind of fever Bhpr.

कम्पन m. the cool or dewy season (from about the middle of January to that of March) L.

कम्पन m. N. of a king MBh. ii , 117

कम्पन m. of a country near काश्मीरRa1jat.

कम्पन n. trembling , quivering Sus3r.

कम्पन n. an earthquake MBh. v , 7239

कम्पन n. quivering or thrilling pronunciation(See. कम्प) Comm. on RPra1t.

कम्पन n. the act of shaking , swinging Ka1tyS3r. Sus3r. i , 85 , 9 Tarkas. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an यक्ष. वा. ६९. १७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAMPANA I : A mighty King. He was a prominent member of the court of Yudhiṣṭhira. (Chapter 4, Sabhā Parva, M.B.).


_______________________________
*6th word in right half of page 381 (+offset) in original book.

KAMPANA II : A demon. (See under Nahuṣa).


_______________________________
*7th word in right half of page 381 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कम्पन&oldid=494913" इत्यस्माद् प्रतिप्राप्तम्