कम्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पितम्, क्ली, (कपि + भावे + क्तः ।) चलनम् । तत्प- र्य्यायः । कम्पनम् २ कम्पः ३ वेपनम् ४ वेपथुः ५ । इति शब्दरत्नावली ॥ (कपि + कर्त्तरि + क्तः ।) कम्पयुक्ते त्रि ॥ (यथा रघुः । २ । १३ । “पृक्तस्तषारैर्गिरिनिर्झराणा- मनोकहाकम्पितपुष्पगन्धी” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पित¦ न॰ कपि--भावे क्त।

१ कम्पे शब्दच॰ कपि--णिच्भावे क्त।

२ चालने
“अनोकहाकम्पितपुष्पगन्धिः” रघुःकर्त्तरि क्त।

२ कम्पयुक्ते त्रि॰। णिच्--कर्म्मणि क्त।

३ चालिते त्रि॰
“अतिचपलकपिकुलकम्पितकम्पिल्लच्यूतप-ल्लवफलशवलैः” काद॰
“आद्यकोलतुलितां प्रकम्पनैः कम्पि-ताम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पित¦ mfn. (-तः-ता-तं) Shaking, shaken, trembling. n. (-तं) Trembling, a trembling, a tremor E. कपि and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पित [kampita], p. p.

Trembling, shaking.

Shaken, swung.

तम् Trembling, tremor.

Causing to shake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्पित mfn. trembling , shaking MBh. R2itus.

कम्पित mfn. caused to tremble , shaken , swung MBh. iv , 1290 Tattvas.

कम्पित n. trembling , a tremor.

"https://sa.wiktionary.org/w/index.php?title=कम्पित&oldid=494918" इत्यस्माद् प्रतिप्राप्तम्