कम्प्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प् [kamp], 1 Ā (कम्पते, चकम्पे, कम्पित) To shake, tremble, move about; (fig. also); चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्यो- तिषेश्वरः R.4.81; Mk.4.8; Bk.14.31,15.7. -Caus.

To shake, cause to tremble.

To utter with a thrill or shake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्प् cl.1 A1. ( ep. also P. ) कम्पते( -ति) , चकम्पे, कम्पिष्यते, अकम्पिष्ट, कम्पिता( Dha1tup. x , 13 ) ,to tremble , shake MBh. BhP. Pan5cat. etc. : Caus. P. A1. कम्पयति, -ते, to cause or make to tremble , shake MBh. R. etc. Page252,3; to pronounce in a tremulous manner( i.e. with a thrill or shake) : Desid. चिकम्पिषते: Intens. चंकम्प्यते, चंकम्प्ति; ([ cf. Gk. ? Hib. cabho7g , " hastening. "])

"https://sa.wiktionary.org/w/index.php?title=कम्प्&oldid=261569" इत्यस्माद् प्रतिप्राप्तम्