कम्बि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बिः, स्त्री, (कमु + बाहुलकात् + विन् । यद्वा कम्बति प्राप्नोति जानाति वा अन्नादि अनया । कम्ब + करणे इन् ।) दर्व्विः । इत्यमरः । २ । ९ । ३४ । हाता इति भाषा ॥ इति मेदिनी । वंशांशः । वा~शेर पाव् इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बि स्त्री।

दर्विः

समानार्थक:दर्वि,कम्बि,खजाका

2।9।34।1।2

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

 : दर्विभेदः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बि¦ स्त्री कम्बति अन्नाद्यनया कम्ब--गतौ करणे इन्। दर्व्याम् कमरः (हाता) वा ङीप् कम्बीत्यप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बि¦ f. (-म्बिः)
1. A ladle or spoon.
2. A shoot, a branch or joint of a bamboo. E. कम् to desire, बिन् affix, or with ङीष् added कम्बी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बिः [kambiḥ] म्बी [mbī], म्बी f.

A ladle or spoon.

A shoot.

A branch or joint of a bamboo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बि f. a ladle or spoon L.

कम्बि f. a shoot or branch or joint of a bamboo L.

"https://sa.wiktionary.org/w/index.php?title=कम्बि&oldid=494927" इत्यस्माद् प्रतिप्राप्तम्