सामग्री पर जाएँ

कम्बु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बुः, पुं क्ली, (कमु + जत्रादयश्चेति निपातनात् । साधुः । कमु + उन् वुक्चेति वा ।) शङ्खः । इत्यमरः । १ । १० । २३ ॥ (यथा भागवते । ४ । ७ । २० । “कम्ब्बव्जचक्रशरचापगदासिचर्म्म- व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः” ॥)

कम्बुः, पुं, (कम्ब गतौ इति मृगष्वादित्वात् उन् वुगागमो वा । निपातनात् वा साधुः ॥) वलयम् । (यथा महाभारते ३ । २३२ । ४४ । “शतं दासीसहस्राणि कौन्तेयस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ट्यः स्वलङ्कृताः” ॥) शम्बूकः । हस्ती । इत्यमरः । ३ । ३ । १३३ । मेदिनी च ॥ कर्व्वूरवर्णः । ग्रीवा । नलकम् । इति हेमचन्द्रः । फा~पा हाड इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बु पुं-नपुं।

शङ्खः

समानार्थक:शङ्ख,कम्बु,अब्ज

1।10।23।1।4

मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ। क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः॥

वृत्तिवान् : शङ्खवादकः

 : विष्णुशङ्खः, सूक्ष्मशङ्खः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

कम्बु पुं।

करवलयः

समानार्थक:आवापक,पारिहार्य,कटक,वलय,कम्बु

3।3।133।2।1

अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने। कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बु¦ पुंन॰ कम--उन् बुक् च, कम्ब--गतौ मृगय्वा॰ उन् वा।

१ शङ्खे अमरः।
“कम्बोः सपत्नीकृतः” मुरारिः।
“महात्मा चारुसर्व्वाङ्गः कम्बुग्रीवोमहाभुजः” भा॰ व॰

१६

० अ॰।

२ गले

३ शम्बूके

४ वलये च मेदि॰।

५ कर्वुरयर्ण्णेपु॰

६ तद्वति त्रि॰।

७ ग्रीबायाम्

८ नलके च(फां पाहाड) स्त्री हेम॰ स्त्रीत्वे अप्राणिजातित्वात् वाऊङ्। वलयश्चात्र शङ्खमयः सधवाधार्य्यालङ्कारभेदः।
“शतं दासीसहस्राणि तरुण्यो हेमवल्लिकाः। कम्बु-केयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः” भा॰ स॰-

५९ अ॰

११
“पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः” भा॰ वि॰

२ अ॰ ग्रीवार्थे
“प्रतिमुच्य कुण्डले दीर्घ चकग्बूपरि हाटके शुभे” भा॰ वि॰

११ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बु¦ mfn. (-म्बुः-म्बूः-म्बु) Speckled, variegated. mn. (-म्बुः-म्बु)
1. A conch, a shell. m. (-म्बुः)
1. A bracelet, a ring.
2. A bivalve shell.
3. An elephant.
4. The neck.
5. A vein or tubular vessel of the body, &c. E. कम्ब् to go, उ affix, or कम् to desire; the form is irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बु [kambu], a. (-म्बु or -म्बू f.) Spotted, variegated. -म्बुः -म्बु (m., n.) A conch-shell; स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः N.22.22; Śi.18.54.

म्बुः An elephant.

The neck.

The variegated colour.

A vein of the body.

A bracelet; कम्बुकेयूरधारिण्यः Mb.3.233.46.

A tube-shaped bone. -Comp. -आतायिन् m. a kind of kite. -कण्ठी a lady having the neck like a conch-shell.

ग्रीवा a conch-shaped neck, (i. e. a neck marked with three lines like a shell and considered as a sign of great fortune).

a lady having the neck like the conch-shell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बु m. ( उn. L. )a conch

कम्बु m. a shell MBh. iv , 255 BhP. Katha1s. etc.

कम्बु m. a bracelet or ring made of shells MBh.

कम्बु m. a bracelet in general L.

कम्बु m. three lines or marks in the neck (indicative of good fortune) VarBr2S.

कम्बु m. the neck L.

कम्बु m. an elephant L.

कम्बु m. a tube-shaped bone L.

कम्बु m. a vein or tubular vessel of the body W.

कम्बु m. a sort of Curcuma L.

"https://sa.wiktionary.org/w/index.php?title=कम्बु&oldid=494928" इत्यस्माद् प्रतिप्राप्तम्