कम्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्रः, त्रि, (कामयतीति । कम् + नमिकम्पीति रः । ३ । २ । १६७ ।) कामुकः । मैथुनेच्छाविशिष्टः । इत्यमरः । ३ । १ । २४ ॥ (स्त्री, गङ्गा । यथा काशीखण्डे २९ । ४४ । “कमनीयजला कम्रा कपर्द्दिसुकपर्द्दगा” ॥ जह्नुं प्रतीपं शान्तनुं कामितवती कम्रा कामुका ॥ इति तट्टीका ॥ काम्यतेऽसौ इति ।) कमनीयम् । यथा, -- “लोलां दृष्टिमितस्ततो वितनुते सभ्रूलताविभ्रमा- माभुग्नेन विवर्त्तिता बलिमता मध्येन कम्रस्तनी” । इति शाकुन्तले १ अङ्के ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्र वि।

कामुकः

समानार्थक:कामुक,कमितृ,अनुक,कम्र,कामयितृ,अभीक,कमन,कामन,अभिक

3।1।24।1।1

कम्रः कामयिताभीकः कमनः कामनोऽभिकः। विधेयो विनयग्राही वचनेस्थित आश्रवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्र¦ त्रि॰ कम--णिङ्भावे र। मैथुनेच्छायुक्ते। कामुकेअमरः।

२ मनोहरे च।
“कम्रा कमनाः युवतिः” सि॰ कौ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्र¦ mfn. (-म्रः-म्रा-म्रं)
1. Desirous, cupidinous.
2. Beautiful, desirable. E. कम् to desire, रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्र [kamra], a. [कम्-र; नमिकम्पिस्म्यजसकमहिंसदीपो रः P.III. 2.167]

Desirous.

Beautiful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्र mf( आ)n. ( Pa1n2. 3-2 , 167 ) loving , being in love , desirous L.

कम्र mf( आ)n. desirable , beautiful , lovely Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=कम्र&oldid=494942" इत्यस्माद् प्रतिप्राप्तम्