कय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कय¦ त्रि॰ किम् + पृषो॰ वेदे कयादेशः। किंशब्दार्थे
“न किंसहन्त्य पर्य्येता कयस्य चित्” ऋ॰

१ ,

२७ ,

८ ।
“नि षू नमातिमतिं कयस्य चित्तिजिष्ठाभिः”

१२

९ ,


“नरोऽभि-मातिं कयस्य चित्”

८ ,

२५ ,

१५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कय (Ved. for 2. क; only gen. sg. with चिद्) , every one( e.g. नि षू नमा-तिमतिं कयस्य चित्, bow well down the haughtiness of every one RV. i , 129 , 5 ) RV. i , 27 , 8 ; viii , 25 , 15 ; ([ cf. Zd. kaya ; Armen. ui.])

"https://sa.wiktionary.org/w/index.php?title=कय&oldid=261755" इत्यस्माद् प्रतिप्राप्तम्