करक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकम्, क्ली पुं, (किरति विक्षिपति जलं अस्मात् करोति जलमत्र वा । कॄ + वा कृ “कृञादिभ्यः संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।) करङ्कः । कमण्डलुः । इति मेदिनी ॥ (यथा, मनुः । ४ । ६६ । “उपानहौ च वासश्च धृतमन्यैनधारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च” ॥)

करकः, पुं, (करोति वाष्वादिजनितदोषाभावं कृणोति फलपत्रादिभिः वायुपित्तादिदोषं नाश- यति वा कृञ् हिंसायां “कृञादिभ्यः संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।) दाडिमवृक्षः । राजकरः । पक्षिविशेषः । लट्वाकरञ्जवृक्षः । इति हेमचन्द्रः ॥ पलाशवृक्षः । इति हारावली ॥ कोविदारवृक्षः । वकुलवृक्षः । करीरवृक्षः । नारिकेलास्थि । इति राजनिर्घण्टः । माला इति भाषा ॥ (यथा, रामायणे ५ । १४ । ४८ । “हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक पुं।

दाडिमः

समानार्थक:करक,दाडिम

2।4।64।2।4

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

करक पुं।

कमण्डलुः

समानार्थक:कमण्डलु,कुण्डी,करक,कुसुम्भ

3।3।6।2।1

उलूके करिणः पुच्छमूलोपान्ते च पेचकः। कमण्डलौ च करकः सुगते च विनायकः॥

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक¦ पु न॰ किरति विक्षिपति करोति वा जलमत्र कॄ--कृ--वाकृञादि॰ संज्ञायां बुन्। कमण्डलौ
“उपवीतमलङ्कारंस्रजं करकमेव च” मनुः

२ दाडिमदृक्षे

३ पक्षिभेदे पुंस्त्रीस्त्रियां जतित्वात् ङीष्।

४ मेघोपले (शिला) पुंस्त्री। करकोद्भवाकारणं तज्जलगुणाश्च भावप्र॰ दर्शिताः यथा।
“दिव्यवाय्वग्नि योगात् संहताः स्वात् पतन्ति याः। पाषाणखण्डवच्चापस्ताः कारिक्योऽमृतोपमाः। कर-काजं जलं रूक्षं विशदं गुरु सुस्थिरम्। दारुणं शी-[Page1687-b+ 38] तलं सान्द्रं पित्तहृत् कफवातकृत्”। (लाटा)

५ करञ्जभेदेरत्नमा॰ स्वार्थेकन्।

६ राजकरे

७ हस्ते च।

८ पलाशवृक्षेहारा॰।

९ कोविदारवृक्षे

१० बकुलवृक्षे

११ करीरे

१२ नाकेलास्थ्नि च(माला) पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक¦ mf. (-कः-का) Hail. mn. (-कः-कं)
1. The water-pot of the student or ascetic.
2. The shell of the cocoanut hollowed to form a vessel. m. (-कः)
1. The pomegranate tree.
2. Toll, tax.
3. A particular sort of bird.
4. A plant, (Galedupa arborea, &c.) See करञ्ज।
5. A tree, (Butea frondosa.) E. कन् added to the preceding, or कृ to in- jure, &c. and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकः [karakḥ] कम् [kam], कम् [किरति करोति वा जलमत्र, कॄ-कृ-वुन् Tv.]

The water-pot (of an ascetic); K.41. एष पार्श्वतः करकः तमानय Mbh. on P.VIII.2.84. अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः Mb.1.19.1. त्रिपदैः करकैः स्थाललैश्चषकैश्च पतद्ग्रहैः Śiva. B.22.62.

The shell of the cocoanut (used as a pot).

कः The pomegranate tree.

Hand.

Tax.

A kind of bird.

A loud cry. -कः, -का, -कम् Hail; तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् Me. 56; Bv.1.35; U.3.4; -Comp. -अम्भस् m. the cocoanut tree. -आसारः a shower of hail. -चतुर्थी The fourth day in the dark half of आश्विन. -जम् water. -तोयः The cocoanut tree. -पात्रिका a water-pot used by ascetics.-वारि Hail-water; Kau. A.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक m. (for 2. See. col. 3)a water-vessel ( esp. one used by students or ascetics) MBh. R.

करक m. a species of bird L.

करक m. hand (?) L.

करक m. N. of several plants (the pomegranate tree , Pongamia Glabra , Butea Frondosa , Bauhinia Variegata , Mimusops Elengi , Capparis Aphylla) L.

करक m. a cocoa-nut shell L.

करक mn. a cocoa-nut shell hollowed to form a vessel

करक m. pl. N. of a people MBh. VP.

करक n. fungus , mushroom L.

करक m. (for 1. See. col. 1)hail

करक m. toll , tax , tribute.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a small water vessel. In it Manu let the fish. M. 1. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARAKA : A place of habitation in ancient India. Chapter 9, Bhīṣma Parva).


_______________________________
*8th word in right half of page 389 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करक पु.
शंख, मा.श्रौ.सू. 11.2.1 (तु. शुक्ति, सीपी, सीप)।

"https://sa.wiktionary.org/w/index.php?title=करक&oldid=494949" इत्यस्माद् प्रतिप्राप्तम्