करकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकः, पुं, (करोति वाष्वादिजनितदोषाभावं कृणोति फलपत्रादिभिः वायुपित्तादिदोषं नाश- यति वा कृञ् हिंसायां “कृञादिभ्यः संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।) दाडिमवृक्षः । राजकरः । पक्षिविशेषः । लट्वाकरञ्जवृक्षः । इति हेमचन्द्रः ॥ पलाशवृक्षः । इति हारावली ॥ कोविदारवृक्षः । वकुलवृक्षः । करीरवृक्षः । नारिकेलास्थि । इति राजनिर्घण्टः । माला इति भाषा ॥ (यथा, रामायणे ५ । १४ । ४८ । “हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करकः [karakḥ] कम् [kam], कम् [किरति करोति वा जलमत्र, कॄ-कृ-वुन् Tv.]

The water-pot (of an ascetic); K.41. एष पार्श्वतः करकः तमानय Mbh. on P.VIII.2.84. अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः Mb.1.19.1. त्रिपदैः करकैः स्थाललैश्चषकैश्च पतद्ग्रहैः Śiva. B.22.62.

The shell of the cocoanut (used as a pot).

कः The pomegranate tree.

Hand.

Tax.

A kind of bird.

A loud cry. -कः, -का, -कम् Hail; तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् Me. 56; Bv.1.35; U.3.4; -Comp. -अम्भस् m. the cocoanut tree. -आसारः a shower of hail. -चतुर्थी The fourth day in the dark half of आश्विन. -जम् water. -तोयः The cocoanut tree. -पात्रिका a water-pot used by ascetics.-वारि Hail-water; Kau. A.1.2.

"https://sa.wiktionary.org/w/index.php?title=करकः&oldid=261793" इत्यस्माद् प्रतिप्राप्तम्