करग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करग्रहः, पुं, (करः इयं मम भार्य्या इति प्रतिज्ञया गृह्यतेऽत्र वरेणेति यावत् । ग्रह + अधिकरणे अप् ।) विवाहः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्यासप्तशती । ६०३ । “सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता । भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालव” ॥) करग्रहणञ्च ॥ (यथा, आर्य्यासप्तशती । ६२९ । “सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करग्रह¦ पु॰ करो गृह्यतेऽत्र ग्रह--आधारे अप्। विवाहेतत्र करग्रहणेनैव हि संस्कारो विधीयते इति तस्यतथात्वम्।

६ त॰।

२ हस्तधारणे

३ प्रजाभ्यः करादाने चपाणिग्रहकरग्रहणादयोऽप्युभयत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करग्रह¦ m. (-हः)
1. Marriage.
2. Levying or gathering a tax.
3. A tax- gatherer.
4. Taking the hand. E. कर, and ग्रह taking: one part of the ceremony of marriage is the placing of the right hand of the bride with the palm uppermost, in the right hand of the bride- groom; also करग्राह।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करग्रह/ कर--ग्रह (1. कर-ग्रह; for 2. See. p. 254 , col. 3) m. taking the hand (of the bride ; one part of the ceremony being the placing of the bride's right hand with the palm uppermost in the right hand of the bridegroom) , marriage Katha1s.

करग्रह/ कर--ग्रह m. (2. कर-ग्रह; for 1. See. p. 253 , col. 2)levying or gathering taxes

करग्रह/ कर--ग्रह m. a tax-gatherer.

"https://sa.wiktionary.org/w/index.php?title=करग्रह&oldid=494959" इत्यस्माद् प्रतिप्राप्तम्